पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रव्यादयः ॥ ९ ॥ ३५३ यडि---बोर्धार्यते । यङ्लुकि --बावरीति-बावर्तेि । कुसु---वरि (री) तव्यः। वरणीयः । वार्यः। धैर्णः । वृषन् । वृणती । वृणानः । वरितुम्-वरणम् । वरित्वा-वरीवा । आघूर्य ॥ [५७७] धूळ=कम्पने । सकर्म७ । वे । उभय७ ॥ १. ध्रुनाति-धुनीते ॥ २, थुनातु-धुनीताम् ॥ म० धुनीहि धुनीष्व ॥! उ० थुनानि-घुनवै ॥ ३, अधुनात् –अधुनीत ॥ ४. धुनी- यात् -धुनीत ॥ ५. ५० दुधाय । दुश्रुवतुः ! दुधुवुः | म• दुध- विथ-दुघोथ। दुधुवथुः। दुधुव ॥ - ० दुधाच-दुधव । दुधुविव । दुधुविम । आम० प्र० दुधुवे ! म७ दुधुविषे । दुधुया । दुधु- विद्वे-ध्वे । उ० दुधुविवहे ॥ । ६. धोता-घविता ॥ ७. धोष्यति- धविष्यति--धोष्यते-धविष्यते ॥ ८, धूयात् –धविषीष्ट-घोषीष्ट । ९. अथवीत्-अधोष्ट-अधबिष्ट ॥ १०, अभविष्यत् –त-अधोष्यत्-त ॥ कर्मणि-धूयते । णिचि-धूनयति-ते । ९. अदूर्धनत्-त॥ सनि - दुधूषति-ते । यङि --दोधूयते । यङ्लुकि- दोघोति-दोधे बीति । कुत्सुधवितव्यम् -धोतव्यम् । धवनथिम् | धव्यम् -धाव्यम्। धृतः । । धुनन् । धृनती । थुनानः । धवितुम् -घोतुम् । धवनम् । । धविवा-शृत्वा । विधूय । [५७८] शुहिंसायाम् । सकर्म७ । सेट् । घरस्मै० ॥ cषादिः । स्वादिश्च । १. ह्यादिभ्यः । उदष्टयपूर्वस्य । हलि स्त्र । २ . सप्तम लड्। ३. एकादशो कुङ् । ४. यस्य विभषा (३५) इत्यनिः । 45