पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ बृहद्धरूपवत्याम्-- स्तरीतुम् । स्तरणम् । स्तरित्वा-स्तरीत्वा । विस्तीर्थ या वितर्क-वितर. । स्तृ=धूमः ।। [५७९ छु—हंसायाम् । सकर्म० सेट् । उभय७ ॥ स्वादिः । ल्वादिश्च । कृणाति-ते ॥ ५५, चकार -चकरे । चकरतुः-चकराते ॥ इत्यादि ‘स्तृणाति’ (५७४) वत् ।। [५७६] वृधरणे । सकर्म७। सेट् । उभय० ॥ cवादिः। ल्वादिश्च ॥ १. वृणाति-बृणीते ॥ २. घृणातु-वृणीताम् ॥ ३. अवृणात् अवृणीत । ४. वृणीयत्-वृणीत ! t५, वबार्-ववरे ॥ ६. वरिता वरीता । म० बरितासि-वरीतासि-से ॥ ७. वरिष्यति-बरीष्यति-ते । ८, धैर्यात् वैरिषीष्ट-दूषीष्ट ॥ ९. अर्वीरीत्-अंबारिष्ट-अवरीष्ट-अखूर्द। १०. अबरिष्यत्-त-अवरीष्यत्-त । कर्मणि--चूर्यते । णिचि--वारयति-ते । ९. अवीचरत् त । सनि बुवूर्षति-ते । विवरिषति-ते । विवरीषति-ते ॥ १. प्रथने वशब्दे । इति भावे घञ् । अचो फिणाति । इति वृद्धिः । २. दर । ३. वृणते हि विदृश्यकारिण शुणझुधाः स्वयमेव सम्पदः । इति भारविः ॥ ४. उदोष्ठधपूर्वस्य (३८) इति उत्वे रपरत्वे च झालि चे-तेि दर्घ ५ लिखिचो-(४७७) रिति इङभावपक्षे, उले- (२६०) ति कित्वान् दुत्वादि पूर्ववत् । इको उवपूर्व ऋच्छस्यूता -(२८१) मिति गुणे, न लिङि । (४७७) इति वृत इटो दीर्घभावे एकमेव ' रूपम् । ६ सप्तमो छ। ७ लिखिचो(४७७) (गीति विकल्पेन इष्पक्षे वृतो वा (२९२) इति वा दधैिः । ८. अनिष्पक्षे उभे- (२६०} ति किंत्वाद्वत्वादि ।