पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आदयः | ९ ॥ ३५१ [९७४] स्तृञ्=आच्छादने । सकर्म ० । सेट् । उभय७ । प्वादिः स्वादिश्च । १. प्र० स्तृणाति-णीते ॥ २, स्तृणतु-तृणताम् । म० स्तृणीहि स्तृणुष्य में उ० स्तृणानि-स्तृणे ॥ ३. अस्तृणान्-अस्तृणीत ।। ४. स्तृणीयात्-स्तृणीत ।। ५. ५० तस्तार। तस्तरतुः । तैस्तरुः । म० तस्तरिथ | तस्तरथुः। तस्तर । उ० तस्तार-तस्तर । तस्तरिव तस्तरिम । आत्मने०-५० तस्तरे । तस्तरसते । तम्तरिरे । म० तस्तरिये । तस्तराथे । तस्तरिध्वे A उ ० तस्तरे । तस्तरिवहे । तस्तरिमहे । ६. सैंतारिता-स्तरीता ॥ ७. स्तरिष्यति-ते-स्तरीष्यति ते ।। ८. स्वीयन् तरिषीष्ट-स्तीपg ॥ ९, अस्तारीत् । अस्तारिष्टाम् । अस्तारिषुः ॥ आत्मने० अंस्तीर्थ-अस्तरीष्ट-अस्तारिष्ट ॥ १०, अस्तरिष्यत्-त-अस्र रीष्यत्-त । कर्मणि स्तीिर्यते । णिचि-स्तार्थाति-ते । ९. अतस्तरत् । सनि-- तितीर्षति-ते-तिस्तरीषति-ते-तिस्तारिभति-ते । याडि-~वास्ती र्यते । यङ्लुकि--तास्तरीतितास्तर्हि । कुत्नु स्तरितव्यःस्तरीतव्यः । स्तरणीयः । स्तार्यः। स्तीर्णः । स्तृणन् स्तृणती । स्तृणानः । स्तरितुम्- १. अचो जिणति । इति श्रुद्धिः। २. ऋच्छत्युताम् (२८१) इति गुणः। ३. कम्बलान्परितस्तरुः (भ:ि १४ । ११) । ८. घृतो वा (२९२) इति वीर्यविकल्पः । ५: ऋत इद्धातोः (२९२) इति इवे हाळि चे-ति दर्यं च रूपम् । आत्मनेपदे तु-लिसिचोरात्मनेपदेषु (४७८) इति ङ्किल्पः । इद्धभावपक्षे –उश्च (२६०) इतेि किवाह्णनिषेधः ॥ ६. वृतो वा (२९२) इति प्राप्तो दीर्घविकल्पः सिचि च परस्मैपदेषु (९९२) इत्यनेन निषिद्धधते । ७, लिङ्गसिचो ( ४७८ोरिति इडभावपक्षे, त इद्धातोः । {२७२) इति इत्वे, हलि चे - ति दीर्घः । ८. वृतो वा। ९. व्यादिभ्यः । ऋत इञ्चतः हलं च ।