पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ वृहू द्धातुरूपबध्यम्-- १. प्र० शृणाति । पृणीतः । म० भृणासि ॥ उ० गृणामि ॥ २. शृणतु । म० भृणीहि । उ० घृणानि ॥ ३. प्र० अष्टणात् । अथणी ताम् । म९ अक्षुणाः । उ० अष्टाम् ।। ४. ४णीयात् | भृणीयाताम् ।। ५० प्र० शशार । शश्रेतुः-शशरतुः। शत्रुःशशरुः । म० भृश- - रिथ। शशरथु-शश्चक्षुः । शशर-शश्र { उ० शशार-शशर । शशारिव-शश्रिथ | शशरिम-शश्रिम 4 ६. शरिता-शरीता ।। ७. शरिष्यति-शरीष्यति ॥ । ८, शीर्थान् । शीर्यास्ताम् ॥ ९. अशारीत् । अंशरेिष्टाम् ॥ १० , अशारिण्यत्-अशरीष्यत् ॥ कर्मणि--शीर्यते । णिचि --शारयति-ते। ९. अशशरत । सनेि---शिशरिषति । शिशरीषति -शिशीर्षति । याडि~-शशीर्यते । यङ्लुकि--शशरीति-शाशर्ति ॥ छेत्सु–शरितव्यः-शीतव्यः । शरणीयः । शार्यः । शीर्णः । शृणन् । झुणती । शरितुम्–शरीतुम् । शरणम् । शीर्वा । बिशीर्य । शारोवायैः वर्णश्च । शरैरुः । शरीरम् । शरत् ।। (५७९] पृ=पालनपूरणयोः। सकर्म७। सेट् । परसै० ॥ स्वादिः। ल्यादिश्व | १. प्र० पृणाति । पृणीतः । पृणन्ति । म० पृणासि ॥ । १. असंयोगा -(४० ८)दिति अधिक सिंट: किंत्वे । शूदृप्र इस्वों वा (३८४) इति इस्वपक्षे यणदेशः । अन्यदा झञ्छचूत (२४१)मिति गुण:। २. असंयोगा -{z• ८,दिति क्रित्वेन युकः किती - (२७८)ति प्राप्तस्य इनिषेधस्य कादिनियमेन वधे सित्यमिट् । ३ सप्तमौ छुइ । ५. वृतं च (१९२इति प्राप्तस्य दीर्घस्थ सिचि च परस्मैपदेषु (२६२] इति निषेधः। ५ झ्वन्द्योरारुः ।