पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ४२ बृहद्धातुरूपवरुनम्-- ५. प्र० चकार । चक्रतुः । चक्रुः ॥ म७ चीर्थे । चक्रथुः । चक्र । उ० चकार-चकर । चमूव । चकृम । ६. प्र० कतों था। म७ कर्तासि ॥ उ० कर्तास्मि ॥ ७. करिय्यति ॥ ८. क्रियात् । क्रिया- स्ताम् । ९. अकौषीत् । अकार्यम् । अकार्षीः । म९ अकार्षीः । अकार्टम् । अकाटें । उ० अकार्षम् । अकार्ब! अकर्म ॥ १०: अकरिष्यत् । आत्मनेपदे १. प्र० कुरुते । कुवते । कुवेते ॥ म० कुरुषे । कुरुध्वे । उ० कुवें । कुर्वहे । कुर्महे। ॥ २. ५० कुरुताम् । कुवताम् ।। कुर्वताम् म० कुरुष्व । कूर्वाथाम् । कुरुध्वम् । करवै । करवावहै । करवामहै ॥ ३. भ० अकुरुत । अकुर्याताम् । अकुर्वत ॥ म० अकुरुथाः। अकुर्वीथाम् । अकुरुध्वम् । उ० अकुर्वि । अकुर्वहि । अकुर्महि ४. कुर्वीत । कुर्वीयाताम् । कुर्वीरन् ॥ ५. ५५ चक्रे । चक्रते । चक्रिरे ॥ म० चकृषे । चक्रथे । चकृढे । उ० चक्र ! चकृवहे । चकृमहे ।६. प्र० कर्ता । म० कसे ॥ उ ० कतीहे ॥ ७, करिष्यते ॥ ८, ५० कृषीष्ट । कृषीया- स्ताम् । कृधीरन् । म९ कृषीष्ठाः । कृषीयास्ताम् । कृषीध्वम् । उ० कृषीय। कृधीमहि । कृषीमहि ।। ९. अकृतं । अकृक्षाताम् । अनूषत । १०, अकरिष्यत । १. कृसृभूवु (g९ ७) इति नित्यमनिट । २. ऋद्धनोः स्ये । इति इट्। षष्ठो छ । ४. दशमो लुई । इस्धदंग (२६०) इति सियो ३•