पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तनादयः ॥ ८ ॥ ३ ४ ३ संस्करोति=अलङ्करोति । सञ्चस्कार । समकरोत् । परिष्क- रोति=अलङ्करोति । परिचस्कार । पर्यस्करोत् । प्रतिकरोति=परिहरति । अनुकरोति=सदृशं करोति । निराकरोति, पराकरोति-प्रत्याख्याति । ऊरी करोति=अङ्गीकरोति । अप अपकारे । आत्मने० ---अपकुरुते । तिरस्. पराभवे । तिरस्करोति । आविस्-प्रादुस् साक्षात्-नभस्-प्रभृतौ तत्तत्करणे। आविष्करोति । इत्यादि । कर्मणि – क्रियते । ९. चक्रे। ९. अकारि । णिचि कारयति-ते । ५. कारयाञ्चकार-यते । ९ अचीकरत्-त । सनि चिकीर्षति-ते । यडि--चीयते । यज्ञकि –वर्करीति-चरीकरीति इत्यादि । कुसु–कर्तव्यम् । करणीयम् । कौथुम्-कृत्यम् । कुतः । कृतवान् । कुर्वन् । कुर्वती । कुर्वाणः । करिष्यन् । करिष्यती-करि प्यन्ती । कर्तुम् । करणम् । कृत्वा। अर्चकृव। अलंकृत्य । ऊरीकृत्य । सकृत्य । साक्षीकृत्य । विभाकरः । दिवाकरः । भास्करः। प्रभाकरः। किङ्करः । किङ्करी । कर्मकरन्भृत्यः। कर्मकारोऽन्यः । क्षेमङ्करः। शिवङ्करः। आढ्यङ्करणम् । अलंकरिष्णुः । कृतिः । क्रिया । कृती । कृत्रिमम् । कर्म । कार्मुकम् । कारुः । कर्मठः । कर्म । क्रतुः । ( इति तनादयः सम्पूर्णः ॥ ८ ॥ १ . सम्परिभ्य करोतौ भूषणे । सम्परिपूर्वस्य करोतेः सुट् यत् भूष ' येऽर्थे । २. विभाषा छुवृषोः । इति यण्यतौ। ३. भूषणेऽलम्। ४. साक्षात्प्रभृतीनि च ।