पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तनदयः ॥ ॥ ८ ३४१ [५६४] मनु=अवबोधने । सकर्मी० । सेट् । आस्मने० ॥ मनृते ॥ मनुताम् ॥ इत्यादि ‘घनोति’ (९६३) च ॥ ५॥ मेने । मेनाते । मेनिरे । कर्मणि-मन्यते । णिचि---मानयति-ते । । सनि -मिमनिघते । यदि –मंमन्यते । यद्धकि-–मंमनीति-मं- मन्ति । कृत्सु---मनितव्यम् । मननीयम् । मान्यम् । अनितैस् । गन्वानः । मननम् । भावा-मवा । संमत्य ॥ [५६५] ङ कुञ्=करणे । सकर्म० । अनिट् । उभय० | } धरस्मैपदे १. मन कैरोति । क्रुरुतः। ॐर्वन्ति । स० करोषि । कुरुथः । कुरुथ ॥ उ० करोमि । ॐयैः। कुर्मः । २. ५० करोतु—कुरुतात् । कुरुताम् । कुर्वन्तु । म० कुरु-कुरुसात् । कुरुतम् । कुरुत ॥ ७० करघाणि । करवाव। करवाम ॥ ३. ५७ अकरोत् । अकुरुताम् । अकुर्वन् । म० अकरोः अकुरुतम् । अकुरुत । उ० अकरवम् । अकुर्व । अकुर्म । ४. फुर्यात् । कुर्याताम् । कुर्युः । १. सन्महे किमपि तुन्दिलं महः । २. अत एकहरूमध्य ~ (पृ० ८) इति एत्वभ्यासला गे । ३. यस्य विभषेति निषेधस्यानित्यत्वाद्दिष्ट । ४ ॐ-+g +ति इति स्थिते ऋक्षरस्य उप्रययभाश्रित्य मुणं रपरत्वे च छ उ हेि जाते उकारस्य तिपमथैत्य गुणे ‘करोति” इति रूपम् । ५ कर् उ तस् इति स्थिते अत उत्खा वैधातुके (३६४) इति ककारोतराक्षरस्य उकारे ‘कुरुतः’ इति कृपम् । ६. कुरु अन्ति इत्यत्र हुश्नुवो-(२८५jरिति यणि ‘कुर्वन्ति’ इति रूपम् ॥ ७. नित्यं करोतेः । करोतेः प्रययोकारस्य नियं लोपः स्याद्वमयों: परयो: । इति नित्यमु लोष। . उतश्च प्रत्यया -(१७९दिति हिलोपः । २ ये च । कुल बुलोपः स्यादौ प्रयये परे ।