पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० बृहद्भानुरूपादयाम् = = णेिषे ॥ उ० चिक्षिणिवहे ॥ ६. क्षेणितासे ॥ ७. क्षेणिष्यते ॥ ८. क्षेणिषीष्ट । ९. अक्षित-अक्षेणिषु । अक्षेणिघातम् ॥ १०. असे णिष्यत । कर्मणि-क्षिण्यते । णिचि-क्षेणयति । सनि--चिक्षिणि पति-चिक्षेणिषति । यङि -चेक्षिष्यते । यङ्लुकिञ्चेसेणीति-चे- क्षेण्ति । कृत्सु–णितव्यम् । क्षेणनीयम् । सेण्यम् । क्षितः । क्षि एवन्-श्रेण्वन् । क्षिण्वती-क्षेण्वती ! क्षिष्यानः-क्षेण्वानः । क्षेणितु । क्षेणनम् । क्षिणिस्त्र-क्षेणित्वा-क्षित्वा । प्रक्षित्य -प्रक्षिप्य । क्षितिः ॥ [५६३] वनुव्याचने । सकर्म० । सेट् । आमने० ॥ १. वनुते धन्वाते । वन्वते । म० वनुषे ॥ ७० वन्वे । वनुबहे-वन्बहे ॥ २. वनुताम् । बन्वाताम् । वन्यताम् । म७ बनुष्व ॥ उ० वनवै ॥ ३. अयनुत । अवन्वाताम् । म० अबनुथाः । उ० अवन्वि ॥ ४. बन्यीत ।। ५. ववने । वैखनाते ॥ ६. वनिता । म० यनितासे । ७. बनेिष्यते ॥ ८, वनिषोष्ट ॥ ९. अर्वत-अव- निष्ट ! अवनिपाताम् । म० अवधाः-अवनिष्ठाः । अवनिष्यत ।। कर्मणि- वन्यते । णिच-आनयति । सानि--विवनिषते । ग्रद्धि--- वंयन्यते । यङ्लुकि – वंवनीते-वंबन्ति । कृत्सु -वनित- व्यम् । बननीयम् । वान्यम् । वतैः । चन्वन् । वभ्वती । वानतुम् । बननम् । वनिंबा-घत्वा । प्रवत्य । बनायेकः-वनीपकः । १. चान्दास्त्वमं परस्मैपदिनमाहुः । तन्मतें वनोति । वान । इत्यादि पर स्मैपद 'तनोति' ५६०} वत् । २. न शसददवादी-(१५ येषाभ्यासलोपे न स्त:। ३: तनादिभ्य-(५६) इति वा सिचो लुक् । एकादश क्रुङ् । ४० यस्य विभाषा-(३५) । ५ वनीयकानां च हि कल्पभूरुहः ।