पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तनदयः ॥ ८ ॥ ३३९ सन्यते । सनि - सिषासति -सिसनिषति । यङि---सासायते-संसभ्यते । सीतः । सातिः । । १५६२] क्षिणुहिंसायाम् । सरूर्मः । सेट् । उभय० ॥ परस्मैपदे १. प्र० क्षिणोति -क्षेणोति । म० क्षिणोषि-क्षेणोषि ॥ ७० क्षिणोभि-क्षेणोमि ॥ २. क्षिणोतु-क्षेणोतु ॥ १० क्षिणु-क्षेणु ॥ उ० क्षेणवानि । भैणवव ॥ ३. प्र० अक्षिणोत्-अक्षेणोत् । म० अ क्षिणोः-अक्षेणोः ॥ ७० अक्षिणवम्-अणवम्। अक्षिणुव-अक्षिण्वं अक्षेणुव-अक्षेष्व || ४. क्षिणुयात्--क्षेशुयात् ॥ ५० . प्र० चिक्षेण । चिक्षिणतुः। चिक्षिणुः । म७ चिक्षेणिथ | उ० चिक्षिणेिव ॥ ६. क्षेपितासि । ॥ ७. क्षेणिष्यति ॥ ८. क्षिण्यात् ॥ ९. अॅलेणीत् । अक्षेणिष्टाम् ॥ १०, अतेणिष्यत् । आमनेपदं--- १. क्षिणुते-क्षेणुते । क्षिण्वाते-क्षेUते । म० क्षिणु-क्षेषुषे । उ० क्षिणुवहे-क्षेणुवहे -क्षिण्वते-क्षेण्बहे ॥ २, क्षिणुतम्-फणुताम् । म० क्षिणुष्व-क्षेणुष्व ॥ उ० क्षिणवै-क्षेण वै ॥ ३. अक्षिणुत-अहो- णुत ॥ ४. क्षिण्वीस -क्षेएपीत ( ५ . म० चिक्षिणे ॥ म० चिक्षि- १. थस्य विभव । इत्यनेर्वम् । ल्घदावनुनासिकलोपं बाधित्वा जनसने - यात्रम् । २, उप्रयानिमित्तो लघूधधगुणः संशपूर्वेक विधिः शनित्यः इति न भवतीत्येकेभवतीयन्ये । अत उभयथापि रूपार्जि ॥ ३ सप्तमे।