पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ वृद्धातु रूपवर्यम् अंतत-अतनिष्ट ॥ । अतनिषाताम् । अतनिषत ॥ म७ अतथाः-अत- निष्ठ । अतनिषाथाम्। अतनिधम् ॥ उ० अतनिषि । अतनि- बहेि । अतमिष्महि ॥ १०. अतनिष्यत । कर्मणि–साथैते-तन्यते । २. ताथताम्-तन्यताम् । आर्ध- धातुक्षेषु कर्तरिवत् । ९. अतानि । इति विशेषः । णिचि-तान यति-ते । ९. अतीतनत् । सनि-तिलैनिषति-ते- तितंसति-ते- तितांसंति-ते । याङि–तन्तन्यते । यङ्लुकि--तन्तनीति-सन्तन्ति ॥ कुसु-तनितस्यम् । तमनीयम् । तान्यम् । ततः। तन्धन् । तन्वता । तवान । तनितुम् । तननम् । तनिवा-तत्वा। वितस्य ॥ सतर्तुम् ।। सन्ततम् । तैतिः । तन्ति । तन्तुः । तनूः। तनुः तातः। तत्रम् । तितउ;–सूत्रम् । ५६१] षणु-दाने । सकर्म७ । सेट् । उभय० ।। संनति-सनुते । इत्यादि ‘तनोति’ (५६०) वत् । विशेषस्तु ।। ८. साथ-सन्यात् । सायास्ताम् -सन्यास्ताम् । कर्मणि–सायते- १ तमादिभ्यस्तथासोः। तनदे क्षिचे व लुक् स्थासथासोः। इतुिं वा सिज्लैप । अनुदत्तोपदे -६३२७ ति अनुनासिकछोपः । २. तनोतेर्यकि। इति वा आत्रम् । ३ तनिपतिदरिद्रातिभ्यः सन इट्सचा वक्तयः । ४, इडभावे तनोतेर्ध भाष । इति झललादौ सनि व दीर्घ: । ५ . उदिस्वात्वायमिङ्किल्पः । इडभावे अनुनासिकलोपः। ६. समो बा हित- ततयोः। इति वा समो मकारलोपः। ७ अनुदातोपदेशेति अनुनासिक tश्रेष: । विस्रब्धे क्रियतां वराहतातभर्तुस्ताक्षतिः पघले । शकुन्तलम् । ८. धाबाधेः षः सः । निमिं तषयण्णस्वमपैति । ९ यो विभाषा इत्यत्वं K।