पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३७

तन!दभः ॥ ८ ॥ ६. प्र० ( ततान । तेनर्तुः । तेनुः | म० तेनियै । तेनथुः । तेन ॥ उ ० ततान-ततन । तेनिव । तेनिम ॥ ६. तनिता । म० तनितासि । उ० तनितास्मि ॥ ७, तनिष्यति ॥ । ८. तभ्यात् । तन्याताम् । तन्यु ॥ ९. प्र२ जैतानीत्-अतनीत् । अतानिष्टाम्-अ- तनिष्टम् । अतानिषुः-अतनिषुः ॥ म७ अतानीः-अतनीः। अतानि ष्टम्=अतनिष्टम् । अतानिष्ट-अतनिष्ट । उ० अतानिषम्-अतानिषम् । अतानिष्व-अतनिष्व । अतानिष्म-अतनिष्म ॥ १०. अतनिष्यत् । अमनपर्दे १. प्र० तनुते । तन्वाते । तन्वते । म० तमृषे। तन्वाथे ।। तनुध्वे । उ० तन्वे । तनुवहे-तन्वहे । हनुवहे - तन्महे ॥ २. प्र० तनुताम् । तन्वाताम् । तन्वताम् । भ७ तनुष्व । न्वाथम् । तनु ध्वम् । ७० तनवै। तनवावहै । तनवामहै ॥ ३. प्र० अतनुत । अतन्वताम् । अतन्वत । म७ अतनुथाः । अतन्वथाम् । अतनु- ध्वम् । उ० अतन्वि । अतनुवहि-अहान्यहि । अतनुमहि -अत- न्महि । ४. प्र० तन्वीत । तवीयताम् । तन्वीरन् । म७ तवीथाः । तन्वीयाथाम् । तन्वीध्वम् ।। उ० तन्वीय । तन्वीवहि । तन्वीमहि ॥ ६. प्र० तेने । तेनाते । म७ तेनिधे । उ० तेनिवहे ॥ ६. प्र० तनिता । म० तनितासे ! ७. तनिष्यते ।। ८. तनिषीष्ट ॥ ९, १. अत एकहल्मध्ये --१८० ८) इति श्वभ्यासलोपौ । ३. कूलानि समर्थतयेव तेमुः (भ:ि २ । १) ३. थलि च सेटि (यू० ८) । ४ अतो हलादेर्लघोः (११२) इति परस्मैपदपरे सिचि वा शुद्धिः । शतशयस्त रूप तते यतानीस्स कर्मठः कर्म सुतनुधधम् । 4B