पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुधादयः ॥ ७ } ३ ३१ अब्रुवन् । अतृणेट् । अतृण्ढम् । अतृण्ढ । उ० अतृहम् । अतृ । अत्रैव ॥ ४, चूंश्चात् । बृह्मासाम् । ५. म० ततई । तबृहतुः । म० तर्हिथ ॥ ३० तनूदिव ॥ ६. तर्हिता ॥ ७. तर्हिष्यति ॥ ८, तृशत् । तृआस्ताम् । ९. अतहृत् । अर्हिष्टाम् । १०. अतर्हिष्यत् । कर्मणि--- तुद्यते । णिचि- तर्हयति । ९. अतीबृहत् । सनि- तितर्हिषतेि । याडि~तरीतृह्यते । यङ्लुकि-तरीतर्द्धि-तरी तृहूति ! । छत्सु-तर्हितब्बम् ॥ तर्हणीयम् । तद्न् ! तृहितः । बृहन् । बृहती । तर्हितुम् । तर्हणम् । तैर्हिस्वा । संतृळ ॥ [५५४हिस=हिंसायाम् । सकते ७ । सेट् । परस्मै ० । । १. हिर्नास्ति । हिंस्र्तः । हिंसन्ति । म० हिनस्सि । हिंस्थः ॥ उ० हिनस्मि । हिंस्वः ॥ २. ए० हिनस्तु-हिंस्तात् । भ७ हिन्धि- हिंस्तात् । हिंस्तम् ॥ ७० हिनसानेि ॥ ३. प्र२ अहनै त् । अहिंस्ताम् । अहिंसन् । म७ अहिर्ने--नः । अहिंस्तम् । ७० अहिनसम् । अहिंस्व ॥ ४. हिंस्यात् । हिंस्याताम् ॥ ( ५० प्र० १ सप्तम लट् । २. न क्त्वा सेट्। इयकिवाम गृणनिषेधः । ३. इदत्वादुमि, हि न न् स् ति इति स्थिते अश्नलोपः (५४६) इति नलये रूपम् । कीर्तेि सूते दुष्कृतं या हिनस्ति । ४० हेिरखात् अस--(३६९रियर लोपे, नश्चपदन्तस्वे--त्यनुरूवरे रूपम् ५. हिनस्मीन्द्रस्य विक्रमम् (भष्टि: (६ । ३८} ॥ ६. अहिनस् त इयश्र इघि ति छपे तिष्यनस्ते । (३७८) इति मकारस्य दकारः । धsघसने ७. अत्र पूर्वोकप्रक्रिया विना सिपि धातोरुर्वा (३७८) इति सरधिकः ।