पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ बृहलक्षावधम् - जिहिंस । जिहिंसतुः ॥ ४० डिस्मिथ ए० जिहिंसिव ॥ ६. हिंसिता ॥ ७, हिं सिध्यति ८, हिंस्यात् । हिंस्यास्ताम् ।। ९. अहिंसीत् । आहिंसिष्टा । १०. अहिंसिष्यत् । कर्मणि--हिंस्यते । षिाचि-हिंसयति –ते । ९. अजिहैिं- सन्--त । सनि- जिहिंसिषति ! यङि–जेहिंस्यते । चुङ्जुके जेहिंसीति-जेर्हन्ति । कृयु -र्हिसितव्यम् । हिंसनयम् । हिंस्यम् । हिंसितः । हिंसन् । हिंसती । हिंसितुम् । हिंसनम् / । हैिंसित्वा । प्रहिय । हिंसकः हंत्र की हिंसा ! सिंहैः । [५५५३ उदीच्छेदने । सकरी २ ! सेट् । परस्मैe {} १. उनत्ति । उन्नः । उन्दति ॥ १० उमसि । उ ७ उनक्षि ॥ २. भ७ उनतु ।। ० उन्धि | उ ७ उन्दानि । उमदाव ॥ ३. प्र० औनद् न् । औन्ताम् । म७ औनः-औन-व् औन्तम् । औन्त ॥ ७७ औनदम् । औन्द्र ! ४, उन्धन् । उन्वताम् ॥ ५. उदाश्चन्नार | ३ ६. अदिता ॥ ७. उजन्दिष्यति ॥ ८. उद्यात् । उद्यताम् ॥ ९. औन्दी । औविष्टाम् ।। १०. औन्दिष्यत् । कर्मणि -उद्यते । णिचि---उन्दयति-ते । सनि–अन्दि- दिषति । ९. औन्दिदिषत् । कृषु-अन्दिव्यम् । उभ्दनीयम् । उन्द्यम् । उम्-उक्षम् । उन्न् । उन्दती ] | उदितुम् | उन्दनम् । अन्दिस्व ! सुमुध । इन्डैः । ओदनः । उदकम् । १. अश्वान्वालिसुतेऽसीित् (भट्टिः १५ । ७८ । सभः शृङ । २. हिंभवतेि सिंहः । प्रदक्षिस्याद्वर्णविपर्यय:। ३ ऽऽदितो निष्ठयाम् । इयनि । दधिोदअं --{२७३)ति नयविकलः ४ उन्दैरेिचदेः । इति उप्रयमः उकारस्येकारध ।