पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६३० वृह्द्धतुर्दशवर्यम् भुञ्जीयाताम् ॥ ६. बुभुजे ॥ ६. भक्तासे ॥ ७. भोक्ष्यते ॥ ८. भुक्षीष्ट । ९. अभुक्त । अभुक्षाताम् । अनुक्षत ॥ १०, अभोक्ष्यत । कर्मणि-भुज्यते । णिचि--भोजैथति । सनि-बुभुक्षति बुभुक्षते । यडियोभुज्यते । यज्ञाकि—बोभोक्ति-बोभोति । कुसु--भोक्तव्यम् । भोजनीयम् । भोज्यम्-भोग्यम् । भुक्तः । भु हुन् । भुञ्जानः । भोक्तुम् । भोजनम् । भुवा । संभुज्य । भोगः ।। भुजः । [५५३] वृह=हिंसायाम् । सकर्म७ । सेट्। परस्मै० ॥ १. तृणेढि । तृऍढः । बृहन्ति । म० नॅरोक्षि । तृण्ढः । तृण्ढ । उ० तृणेहि । तैः । बृह्माः ॥ २, भ७ तृणेढ़े-तृण्ढात् । तृण्ढम् । बृहन्तु ? म७ तृण्ढि-तृण्ढात् । तृण्ढम् न तृण्ढ । उ० तृणह्यानि । तृणहाव । तृणह्म ॥ ३. म० अंतृणेट् । अतृण्ढाम् । १. बुभुजे पृथिवीपालः पृथिवीमेव केवळाम् । इति रघुः । २. दशमो लुट् । ३. निगरणार्थत्वात्परस्मैपदमेत्र : ४. भोज्यं भक्ष्ये । भौग्थमन्यत् । ५. तुणह्+ति इत्यत्र तृणह इम्। तृहः श्नामि कृते मगमः स्याद्धलादौ मिति सार्वधातुके । इति इमागमे, तृण इ ति इति जाते, गुणे, तृषाह्+ति इति आते व ढः। इति ढत्वे, झषस्तथोर्धाऽधः। इति धत्वे, थुत्वे, ढो ढे लोपः। इति ढलये च रूपम् ॥ ६ तृणद्+तस् इयत्र तखोऽपिवादिमभावे श्नस (३६९)रिल्य लोपे ४स्वधयश्रुत्वाढलभेषः ॥ ७ तृणेइ-+-स इयत्र, षढोः क सि (१८९) इति तृणेक् स् िइति आते, इण्कोरिति सस्य षर, कषयोगे कै रूपम् । ८. न तृणेति लोकोऽयम् । (भट्टिः ६। ३१) । ९. तानि द्विषद्वयैर्निराकरिष्णु- स्तृणेढ राम: सह लक्ष्मणेन । तानि = रक्षांसि (भट्ठि: १ । १९)। १०. अतृणेद शङ्कजच्छधून् (भट्टि: १७ । २५)।