पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुदञ्चः ३ ७ ३ ३२९ कर्मणि "भज्यते । ९. अलि-अलि ? णिधि--भञ्जयति । ९. अवभजेत् । सनि--विभवति । थड़े --वऽयते । यहचकि चम्भीति-बभर्ति । कृत्सु --१ डुब्छ । भञ्जनीयम् । भञ्जयम् । भः। भजन् । भञ्जती । भट्ठइ। भलनम् । प्रभंजनः। भंक्त्व भङ्क्त्वा। विभज्य=विभज्य । भङश्रम् । भङ्गः । [५५२] भुजपालनाभ्यवहारयोः सकर्म७ । अनिट् । पालने परस्मै० } १. भुनक्ति । भृङ्गः । भुञ्जत ॥ २. भुनरुः ॥ ३. अक्षु- नक् ॥ ४. भुज्यात् ॥ ५. भन्न । बुभुजतुः । म० चुभोजियें ॥ उ० बुभुजिच ॥ ६. भोक्ता ॥ ७. भोक्ष्यति ॥ . भुज्यात् । ८ भुज्यास्ताम् ॥ ९. अंभौक्षीत्। अर्भक्ताम्। अदैौभुः ।। १०. अभोक्ष्यन् । पालँनभिनेऽर्थे आत्मनेपदम् । १. ५० डें । भुङ्क्ते । भुञ्जते । । म० मुझ l} उ० भुजे । भुज्यते॥ २. म० भुङ्काम् । भुञ्चताम् ।। ५० भुङ्क्ष्व भुञ्जाथम् । भुङ्ध्वम् ॥ ७० भुनजै ॥ ३. अभुङ्क । म७ अभुङ्कथाः । उ अभुजि ॥ ४. भुञ्जीत । २ १. भीश्च त्रिणि । इति वा नलोपः । अत उधवयाः । ५० ७) इत्यु - पधावृद्धिः । ऐश्वरं धनुरभञ्जि भव । इते रधुः नलोऽभवपक्षे अकारस्य पधस्वभावन वृद्धिः १ २ ऑदिलश्च । इति दिzनत्वम् ॥ ३. प्रभञ्जनाध्येयभावेन वाजिन- श्रीकूर्मेः । ४, जान्तनशां विभाषा । इते क्वायमनुनासिकलभो बा। ५ क्रादिनियमान्नियमिट् । ६ षङ छछु। ७. भुजोऽतबने ।। ८ . अभ्यवहरति इत्यर्थः । 4