पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २ > भृ४ ॐ} &धनश्च शेक्ष्यति ॥ ८. शिष्यात् । शिष्यास्ताम् ॥ ९. प्र ० आशियेत् । अशिषताम् । अशिषन् ॥ १०. अशक्ष्यत् । कर्मणि---शिष्यते । णिच –शेषयति ॥ ९, अशीशिषत् ॥ लनि--शिशिक्षति । यडिय-- शिष्यते । यद्धकि--रोशिषीतिः शैशेष्टि । कुत्सु - शेष्टव्यम् । शेषणीयम् । शेष्यम् । शीिष्ट: । शैि धन् की शिंधती । शेट्टम् । शेषणम् । शिष्ट्रा । विशिष्य । वि=विशे- घकरणे । विशिनष्टि । [५५०] पितृसंचूर्णने । सकर्म७ । अनिट्। परस्मै० ॥ पिनष्टि इत्यादि शिनष्टि' (५४९) वत् ।। [५५१] भन्नो–आमर्दने । सकर्म० । अनिट् । परस्मै० ॥ १. भनक्ति । भकः ? भवन्ति । म० भनाक्ष ।। उ ० भनत्रिम ! अन्ऽवः । २. प्र ० भनभत् ! भङ्गम् । भवन्तु ।। ० भश्चि । भङ्गम् । उ ० भनजानि ॥ ३. अभन । अभ हुम् । अभइन् । म७ भभनक । अभङ्गम् । उe अभनजम् । अभज्य । ४. भन्ज्यात् । भञ्जयाताम् ।। ५. ५० चभङ्ग ॥ म० बभञ्जिथै. बमॐथ । उ ० बर्मेन्निव ।। ६. भट्ठा ॥ ७. भक्ष्यति । ८. भज्यात् । भज्यास्ताम् । । ९. अंभाङ्कवत् । अभाङ्गम् । अभाङ्क्षा। म० अभीः । अभाङ्गम् । उ० अभाङ्गम् । अभाव १९, अभक्ष्यम् ।। , नूदित्वदङ्। द्वितीयो छुङ २ भनभि सबैमर्यादाः (भट्टिः ६ ।। ३८) ३. भरद्वाजनेिग़म्ब्रेझ । ३. कदिनियमादि। ५ अभङ्क्षद् ।। भ्रूभन्दनस्सा (भट्ःि २। ४२ } षष्ठो छ३ । ६ झलि सिचो लोपः ।