पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुधादयः ॥ ७॥ ३ २७ ७. स्वंस्यते ।८. खिन्सीष्ट । खिन्रसीयास्ताम् ॥ ९, अखित्त । अखित्साताम् ! १०, अखेरम्यत । भवेखिद्यते । णिचि--खेदयति । सनि--चिद्विदसते । याङि~~चेखिद्यते } यङ्लुकिञ्चेखिदीति-वेवेति । कृत्सु - -खेल- व्यम् । खेदनीयम् । खेद्यम् । खिन्नः । खिन्दानः । खं तुम्। खेद- नम् । खित्वा । संखिश्च । खेदः । [५४८] विद–विचारणे । संदर्भउ य आनि । आत्मने ० ॥ १. विन्ते । विन्दते । इत्यादि सर्वं ‘खिनत्ति' (५४७) वन् ।। चितैः–विन्नः ॥ [५४९] शिष्कृ=विशेषणे । सकर्म ७ । अनि । परस्मै ० ॥ १. शिनष्टि। शिंष्टः। शिंषन्ति । म७ शिनक्षि । शिंष्ठः । शिंष्ठ ॥ ७० शिनष्भि । शिंष्वः। शिंष्मः ॥ २. प्र० शिनष्ट-शिंष्टात् । शिंष्टाम् । शिंषन्तु । म७ शिर्दूिशिंत् । शिंष्टम् । शिंष्ट ॥ उभ शिनषाणि । शिनषाव । शिनषभ ॥ ३. प्र० अशिनैट् । अशिष्टाम् । । अशिंषन् ॥ म७ अशिनद्। अशिंष्टम् । अशिंष्ट । उ० अशिनमग । अङ्गुिष्य ॥ ४, शिंष्यात् । शिंष्याताम् ॥ ५. ५० शिशेष । शिशि चतुः । म९ शिशेषिथ ॥ उ ० शिशिधिव ॥ ६. शेट् ॥ ७, १. दशभ छइ । २. मां चिन्ते निष्पराक्रमम् (भट्टिः ६ । ३ ९) ३. नुदविदोद (२७३ ति निष्टप्तस्य नस्यं वा। ४ ॐझदभ्यों हेर्धिः (३२६ ) इति धिये ध्रुवम् ॥ ५ अशिनम् + इति स्थिते, इचङाबित तलोपे थस्य जग्ये च बृपम् ।