पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २६ बृहद्धातुरूपावल्याम् १. म० इन्थे । इन्धते । इन्धते ॥ म७ इसे । इन्धथे । इन्ध्वे । इन्धे । इन्वहे। इध्महे ॥ २. इन्धाम् । इन्धाताम् । इन्ध ताम् ॥ म७ इस्व । इन्धाथम् । इन्ध्वम् ।। ङ० इनंधे ॥ ३. प्र ऐन्ध । ऐन्धाताम् । ऐन्धत ॥ म० ऐन्धाः। ऐन्धाथाम् । ऐन्धम् ॥ ७० ऐन्धि । ऐन्स्वहि ॥ ४, इन्वेत । इन्धेयाताम् ॥ ५, इन्धाञ्चक्रे इन्धाम्बभूव-इन्धामस ॥ ६. इन्धिता ॥ ७. इन्धिष्यते ॥ ८, इन्धि- षष्टि । इन्धिषीयास्ताम् । प्र० इन्धिषीष्ठाः । इन्धिषड्-ध्यम् ॥ ९ ऐन्वैिg । ऐन्धिषाताम् ॥ । १०, ऐधिष्यत ॥ भाचं-- इध्यते । णिचि- इन्धयति ते ॥ ९, ऐन्दिधत्- त । सनि--इन्दिथियते ॥ कृत्सु--इन्धितव्यम् । इन्धनीयम् । इन्ध्यम् । इद्धः । इन्धानः । इन्धितुम् । इन्धनम् = इन्धिवा । समिद्य । एषः। समित् ॥ [५४७] खिद्-दैन्ये । अकर्म० । अनि । आत्मने० ॥ १. क्षिन्ते । म० खिन्सं । उ० खिन्दे । खिन्ट्सहे ।। २. चिन्ताम् । खिन्दाताम् ।। १० खिन्स्व ॥ ७ ७ खिनदै ॥ ३. अ खिन्त । म० अखिन्थाः ॥ उ० अखिन्दि ॥ ! ४. खिन्दीत ॥ । ५. ( प्र० चिविदे ॥ १० चित्रिदिवे । उe चिञ्चिदिव ।। ६. खेत्ता । १. भूमि कृते इनन् ध ते इति स्थिते, झान्नलोप. । श्रमः परस्य नस्य लोपः स्यात् । इति धातुमकारस्य टोपे श्नसोरलvः (३६९) इत्यलोपे ‘इन् ’ इति रूपम् ॥ २. आडुप्तमस्थ पिच्चे (पृ० ५० ति आष्टः पिबदलोपो न । ३. एकादशो लुङ् ।