पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २० बृहद्धनुरूपविल्यम् कर्मणि- रुध्यते । णिचि—रोधयति । ९. अरूरुधत् । सनि-- रुरुसति--भ्रूत्सते । यडे ---रोरुध्यते । यज्ञाकि-–रोह- धीति-रोगेज़् ॥ कृत्सु--रोद्धव्यम् । रोधनयिम् । रोध्यम् । रुद्धः । रुन्धन् । रुन्धती । रुन्धानः रोतयन् । रोस्य-रोरस्यन्ती । रोद्धम् । रोधनम् । रुद्ध । निरुद्धध में रोधः । रुधिरम् । निनिरोधे । निरुणद्धि । निरोधप्रतिबन्धः उए=उपरोधे । उपरोधो निरोधः । उपरुणैद्धि । विरुणद्धि-चेष्टि । अनुरुणद्धि-उपकरोति-अनुगृह्वाति वा । [५४०! भिदिविदारणे । सकर्म ० अनिट् । उभय० १. प्र० भिनात् ि। भिन्नः । भिन्दन्ति । म० भिनसि । भिन्थः । भिन्थ । उ० भिनैङ्गि । भिन्द्धः । भिन्दाः । २. ५० भिनतु-भिन्तात् । भिन्ताम् । भिन्दन्तु । म७ भिन्धि । भिन्तम् । भिन्त ।। उ० भिनदानि । भिनदाव । मिनदाम ॥ ३. अभिनत् । अभिन्ताम् । अभिन्दन् । भ० अभिनः--अभिनत् । अभितम् । अभिन्त । उ० अभिनदम् । अभिन्द्ध । अभिन्झ ॥ ४. भिन्द्यत् । भिन्द्याताम् , । भिन्द्युः । म० भिन्द्यः । भिन्द्यातम् । भिन्थत । उ० भिन्द्यम् । भिन्द्याव । भिन्द्याम ॥ ५, प्र० बिभेद । बिभिदतुः ॥ १० विभेदिथ ॥ ७० बिभि- दिव ॥ ६. भेत्ता न भेत्तासि ॥ ७. भेत्स्यति ।। ८. भिद्यत् । भिद्यास्ताम् ॥ ९, अभिदत् । अभिदताम् । पक्षे---अभैत्सीत् । अभेत्ताम् ॥ १०. अभेरस्यत् । १ हलन्ताच्च । इसमीपाद्धलः परौ झलादिः सन् किस्स्यात् । इति केचन गुण २ अभ्युत्सहे स्रम्प्रति नोपारो दुमपेतरत्वच्छूतमिध्मयस्य । इति ध्रु: ॥ ३. भिनद्मि कुलपर्छतान् (भट्टिः । ६ । ३५) ।