पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दyः ! } ७ ॥ ३२१ अलीपदे--- १. भिन्ते ॥ २. म९ भिन्ताम् । भिन्दाताम् । म० भिन्स्स्व । उ० भिनदै ॥ ३. प्र० अभिन्त । अभिन्दाताम् ! म० अभिन्थाः । उ० अभिन्दि । ४, मन भिन्दीत । म० भि दीथाः ॥ ७० भिन्द्रीय ! ५, ५० बिभिदे । म० बिभिद्विषे । उ० बिभिदिवसे ।। ६. भेत्ता । म७ भेसासे । भेताहे ॥ ७, भेत्स्यते ॥ ८. भिसीष्ट । म७ भित्सीष्ठाः 4 $ ० भित्सीय ॥ ९. अभित । अभत्साताम् ।। १०. अभेद्यत । कर्मणि- भिद्यते । णिचि --भेदयति-ते । सनि- त्रिभि रसति-बिभित्सते । याडि --येभिद्यते । यङ्ङकि–बेभिदीति-वैभेति । कृत्सु-भेतव्यम् । भेदनीयम् । भेद्यम् । भितम् । भिन्नम् । भिन्दन् । भिन्दती । भिन्दान । भेतुम् । भिम । विभिछ । भिदेलिमैनि= काष्टानि । मिथोनदः। भिदुरम् । भिदा। भिदिरम्वन्नम् । भेदः । निभेदः=प्रकाशः । संभेदः=संश्लेषः ॥ [५४१] छिदिवैधीकरणे ! सकर्म | अनिट्। उभय७ ॥ छिनति-छिन्ते इत्यादि भिनति’ (५४०) वत् । छिदिरम् । छिदा । *र्षिच्छेद्यः । वि=वियोगे । विच्छिनति। विच्छेदः । उनशे । उच्छिनत्ति । उच्छेदः । २१. भित्तं शकलम् । भित्रमन्थन् ! २. केलिमर उपसंख्यानम् । इति केलिमर् । ३. भि योद्धयौ नदे । इति च वन्त निपा ११४ शीर्ष च्छेदाद्यच्च । इति यशस्यमः । शीर्षच्छेवं परिच्छिद्य नियन्ता शश्नमाददे । इति रङ्गः 41