पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुषादयः ! ७ }} ३१९ स्यत् । अरोरस्यताम् । अरोत्स्यन् ॥ म० अरोरन्यः । अरोस्यतम् । अरोत्स्यत ॥ ७० अरोत्स्यम् । अरोयाध ! अरोत्स्याम । आत्मनेपदे--- १, म० रुन्धे । रुन्धाते । हैन्घते । म० रुन्से ! रुन्धाथे । रुन्ध्वे । । उe रुन्धे । रुन्ध्बहे। रुन्धमहे ॥ २. P० रुन्धाम्। रुसंधा - ताम् । रुन्धताम् । म७ रुन्ध । रुन्धाथाम्। रुन्ध्वम् । उ ० रुणौ । भधावहै। रुणधामहै ॥ ३. प्र० अरुन्ध। अरुन्धाताम् । अरुन्धत ।। । म० अरुन्धाः। अरुन्धाथाम् । अरुन्ध्यम् ॥ उ ० अरुन्धि । अरु ध्वहि । अरुन्ध्महेि ॥ ४. प्र० रुन्धीत । रुन्धीयाताम् । रुन्धीरन् । म० रुन्धीथः । रुन्धीयाथाम् । रुन्धीध्वम् ॥ ७० रुन्धीय । रुन्धी वहि । रुन्धीमहि । ६. प्र० रुरुधे । रुरुधाते । रुरुधिरे ।। म७ स्रुधिषे । स्त. धाथे । रुरुधिध्वे ॥ उ० रुरुधे । रुधिबहे । रुधिमहे ॥ ६. प्र० रोद्धा । म० रोद्धसे । उ० रोद्धाहे ॥ ७. रोत्स्यते । रोत्स्येते । भ० रोत्स्यसे ॥ उ० रोरस्यें ॥ ८. रुत्सीष्ट । रुसीयास्ताम् । रुसी. रन् ॥ म० रुत्सीष्ठाः। रुसीयास्थाम् ! रुसीध्वम् । उ० रुसीय । रुत्सीवहि । रुसीमहि ॥ ९ . प्र० असूद्ध । अरुत्साताम्। अरुत्सत ॥ म० अरुद्धाः। अरूसाथाम्। अरुङ्गम् । उ० अलि । अरुस्वाहि । अरुत्स्महि । १०, ५० अरोत्स्यत । म७ अरोत्स्यथाः ॥ ७० अरोत्स्ये । अरोत्स्थावहेि ॥ १. आत्मनेपदेष्वनतः २) इति ज्ञस्य अrत् इयादेशे रूपम् के २. अरुध्+-स्त इति स्थिते झलो झलि (३५) इति सिचो लोपः।