पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुरूपावस्याम्- ३१८ रुणधानि । रुणंघात्र । रुणधाम ॥ ३. प्र० अर्थात्-द्। अरुन्धाम् । अरुन्धन् ॥ म७ अरुणैः--द । अरुन्धम् । अरुन्ध । उ० अरुण धम् । अरुन्ध्ध। अरुन्ध्म । ४. ५० रुन्ध्यात् ! रुन्ध्याताम् । रुन्ध्युः । म० रुन्ध्याः । रुन्ध्यातम् । रुन्ध्यात ॥ ॐ ° रुन्ध्याम् । रुन्ध्याव । ध्याम् । ५० प्र० रुरोध। रुरुधतुः। रुरुधुः ॥ १० फ़ेरोषिथ । रुरु धथुः । रुरुध ॥ उ० रुरोध । रुरुविय । रुधिम ॥ ६ . ५० रोद्धा । रोद्धारौ । रोद्धारः ॥ अ० रोद्धासि । रोद्धस्थः । रोद्धास्थ ॥ उ० रोद्धास्मि । रोद्धास्वः । रोद्धामः १ ७. म० रोस्यति । रोत्स्यतः । रोस्यन्ति । म७ रोस्यसि । रोस्यथः। रोत्स्यथ। ॥ ७० रोत्स्यामि । रोक्स्यावः । रोत्स्यामः ॥ ८. रुध्यात् । वध्यास्ताम् । रुध्यासुः । म७ रुध्याः । रुच्यास्तम् । रुध्यास्त | उ० रुध्यासम् । रुध्यास्ख । रुपा- स्म ।। ९. ५० अरुधत् । अरुषताम् । अस्धन् ॥ १० अरुधः । अरुधतम् । अर्धत ॥ ७० अरुधम् | अर्धाव। अरुधाम । पक्षे प्र० अरौत्सीत् । अरौद्धम् । अरौत्सुः । म० अरौत्सीः । अरौरवम् । अरौत्म्त । उ० अनैसर् । अरौत्ख । अरौस्मि । १०. ५० झरो १ आडुतमस्य पेिच्च (पृ० ५} इति वमादीनामपि पित्वात् अल्लोपो न । २ अरुप्रथ् + इति स्थिते हर्यमिति तिब लोपे धस्य चवेंचिकल्पे रूपे । ३ हृयाविति सिपो छपे चचि कर्थे दृश्च {३६८* इतेि वा रुत्वे न्च रूपाणि । ४, कादि नियमादि ? ५ इरितो था | इति वा अङ् । अपक्षे द्वितीयो छई। ६ . अङ्गभावपक्षे परस्मैपदे षष्ठो लुङ् । बझबजेति युक्षिः । अरै सैस्त्रिशिराः शरैः (भ:ि: । १५ । ८० ।।