पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ १४ भृङ्गद्धातुरूपवल्याम् - A . पुरुष । अन्यत्र बिन्नः। बिभ्दन् । विन्दती-विन्दन्ती । चतुर्-वेदितुम् । वेदनम् । विंस्वा-विदिस्त्र-वेदित्वा । संविध । विन्दः । [५३५] लिय=उपदेहे । उपदेहो लेपनम् । सकर्म ० । अनिट् । उभयपदी ! सुचादिः । १. लिम्पति ते ॥ इत्यादि ‘झुम्पति ’ (५२३३) चत् । ९. अलिंपैलू । अलिपताम् । अलिपन् । आत्म०---अलिपैत । अलिपे- ताम् अलिपन्त । पक्षे—अंलिप्त । अलिप्साताम् ! अलिप्सत ॥ छिम्पः । लिपिः-लिबिः । निलिम्पाः=देवाः । अघवेंअक० ।। अवलिपति । अवलेपैः । अनु-चन्दनादिविमर्दने । अनुलिम्पति । (५३६] षिचऋक्षरणे । सकर्म० । अनिट् । उभय ९ । मुचादिः । १. सिञ्चति-ते ॥ ५, प्र० सिषेच । सिषिचतुः ॥ म० सिषेचिथ-सिषिचिषे । उ० सिषिचिव-सिषिचिबहे ॥ ६. सेक्ता । ७. सेति–सेक्ष्यते । ८. सिच्यात्-सिक्षष्ट । ९ . ऑसिचत् । असिचताम् । असिचन् | आत्मने०~ असियत । असिचेताम् । असिचन्त । पक्षे-—असिक्त । असि<तम् । असिक्षत ॥ १०. असेव्यत्-त । १. भगम्यथयोश्त्र विन:। २• लिपि लिचि हबलूच । इत्य ह । द्वितीयो छु । ३ आत्मनेपदेष्वन्यतस्याम् । इत्यदं । लुङि अष्टमी विधा । ॐ अभयपक्षे द्वादश छङ् । ५ मतङ्गशापादवलेपमूलादवाप्तवानस्मि मत- जवम् । ६. विरइतैिदलहृदयसु तसृगनुलिप्तमिवेतिं मायः । ७ लुछि ‘झुम्पति' (५३५ः यत् ।