पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादयः ॥ ६ ॥ ३ १३ कुछविवहे ॥ ६. प्र० लोप्त । म७ लोप्तासि-से ॥ ७ , लोप्स्यति-ते । ८. छुप्यात् -लुसीष्ट ॥ ९. अनृपत् । अलुप्ताम् । अलुपन् ॥ आम०---अलुप्त । अलुप्साताम्। अलुप्सत ॥ १०. अलेप्स्यत्- त था। कर्मणि -लुप्यते । णिचि-लोषयति-ते । ९. अनूलुपत् त-अनृलोपत्-त। सनि–छरुप्सति-ते। यङि--लोलुप्यते । यङ्- सुकि-~लोलोप्ति -लोलुपीति । कुत्सु--लोप्तव्यम् । लोपनीयम् । लो- प्यम् । लुप्तः । लुम्पन् । लुम्पली-कुषन्ती । झुम्पमानः । लोष्म्यन् लोष्स्यमानः । लोग्नम् । लोचनम् । लुप्त्वा । विलुप्य । लोपः । लोप्त्रम् ।। [५३४] वितृलाभे । सकर्म७ । अनिट्। व्याघ्रभूत्यादिमते सेट्- कोप्ययं धातुः । उभयपदी । सुखादिः । १. विन्दति-ते. २. विन्दतु-विन्दताम् ॥ ३. अविन्दत्-त॥ ४. विन्देत्-त ॥ ५. विवेद-बिबिदे ॥ ६. बेत्ता–वेदिता ॥ ७. वेस्यति–ते वेदिष्यति-ते ॥ ८, बिंद्यात्-बिसीष्ट । ९. अविदत्- अवित्त । अविदताम्- अवित्साताम्। अविदन्-अचित्सत । १०. अवे स्यत्-त ॥ कमणि--विद्यते । णिचि-घेदयति-ते । सनि-–वित्रिदि- षति-ते-विवेदिषति-ते । याङि–विद्यते । यङ्लुकि वेवेति । कृत्सु-वेत्तव्यम् । वेदनीयम् । वेद्यम् । वि^म्=धनम् । वित= १-२, सुच (५३२) धतुत्रत् ॥ ३. काण्यादन िधक्तव्यम् । इयुधधाहस्वविकल्पः । ४ चित भोगप्रत्यययोः । इति निष्ठान्तस्थ निपातः ।