पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ १ २ बहड्तुपायश्यम् [५३२] मुच्छमेक्षणे । सकर्म० । अनिट् । उभयपदी० ॥ १. मुंशति–ते ॥ २. मुञ्चतु- ताम् ॥ ३. अमुञ्चत्-त ॥ ४. मुचेत्-त ॥ ५, ५० मुमोच- मुमुचे । मुमुचतुः-मुमुचाते । मुमुचु मुमुचिरे ॥ म० मुमोचिथ-मुमुचिषे ॥ ७० मुमुचिव-मुमुचिबहे ॥ ६. मोक्ता । म० मोक्तासि-से ॥ ७, मोक्ष्यति--ते ॥ | ८. मुच्यात् मुक्षीष्ट॥ ९. म७ अनुलोत् । अमुचताम् । अनुचन् ॥ आत्मने० अमृत । अमुक्षाताम्। अमुक्षता ॥ १०, अमोक्ष्यत्-त ॥ कर्मणि मुच्यते । णिचि-मोचयति-ते । सनि-मुसु- क्षति-ते । यडि-मोमुच्यते । यङ्लुके ~~मोमोक्ति । कुसु- मोक्तव्यम् । मोचनीयम् । मोच्यम् । मुक्तः । मुञ्चन् । मुञ्चती मुञ्चन्ती । सृञ्चमानः । मोक्ष्यन् । मोक्तुम् । मोचनम् । मुक्त्वा । उन्मुच्य । मोक्षः ! मुक्तिः । जलभुक् । आमुचेंति=ारयति । प्रति मुनिप्रत्यर्पयति । विमुञ्चति ॥ [५३३] लुप्तृ-छेदने । सकर्म० । अनि । उभय० । मुचादिः । १. लुषंति –ते । २. लुम्पतु-ताम् ॥ ३. अङqत्-त । ४. कुस्थे –त ॥ ५. परस्मैपदे प्र० जुलेप ॥ चर्चापतुः। चक्षुपुः ॥ । म० जुरोपिथ । लुलुपथुः । कुलुप । उ० च्लोष । कुलुपिव ॥ } आम-म० कुलुपे । लुलुपाते ॥ म० छछपिषे ॥ उ० छलुषे । १. यो मुचीनाम् (५३२) इति नुम् । २ हृदिस्य दर् । द्वितीयो छ । स कालेनानुचक्कचित् (भट्टिः । ६ । २४) । ३ दशमो लुङ् । झलि सिचो लोपः । ४. आमुञ्चतीवभरणं द्वितीयशृङ्गिमवियुक्खयो घनस्ते–इति रधुः । ५. असं सुरतं प्रतिमोक्तुमर्हसि -इति रघुः । ६ . शे सुचवीनाम् (५३२) इति नुम् ।