पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बुदादयः ॥ ६ ॥ ३११ १. मृशति ॥ ५. ममर्श । इत्यादि ‘स्पृशति' (५२९) बत् ॥ अभिमृशति=सृदाति पराभावयति वा । विमृशति=चिन्तयति । {५२९] गुदप्रेरणे। सकर्ण७ । अनि । परसै० ॥ सर्वे परस्मैपदि ‘नुदति’ (४९९) वन् । इह पुन पाठः कर्नाभि- प्रायेऽपि क्रियाफले परस्मैपदार्थः । [९३०] पद्कृ=विशरणगत्यवसादनेषु । विशरणे अकर्म७। सेट् । परसे ० ।। सर्वे भौवादिक ‘सीदति’ (२४६) वत् । इह पुनः पाठे प्रय जनं तु शतरि स्त्रियां ‘सीदती-सीदन्ती’ इति नुम्विकल्पः । [५३१] मिलसङ्गमे । अकर्म७ । सेट् । उभयपदी । १. मिलति-मिलते ॥ २. मिलतु-ताम् ।। ३. अभिलन्त ॥ ४. मिलेत्-त ॥ ५. सिमेल-मिमिले ॥ ६. मेलिता । मेलितासि-से भी ७. मेलिष्यति-ते ॥ ८. मियात् -मिलिमीष्ट / ९. अमेली- अमेलि || १०. अमेलिष्यत्-त ॥ भावे –मिल्यते । णिचि--मेलयति-ते । सनि. मिमिलि ते-मिमेलिधते । यङि–--मेमिल्यते । यङ्लुकि—मेभिीति–मेमेति कृत्सु-मेलितज्यम् । मेलनीयम् । मेल्यम् । मिलितः । मिलन् । मिलती-मिलन्ती । भिलमानः । मेलितुम् । । मेलनमॅ 1 मिलित्व- मेलित्वा । संमिय-संमेल्य ॥ १. शृणते हि विमृश्यकारि गुणलुब्धाः स्वयमेव सम्पदः । ३. सप्तमो झुडू। ३: एकादश लुङ् । ४, व्यालनिलयमिलनेन गरलमित्र कलयति मलयन समीरम् । इति प्रयोगात् ‘मिलन्’ । इत्यपि