पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ १ । ब्रुइद्धातुरूषवश्याम् [५२६) विरूछते । सकर्म७ । सेट् । परमै० ॥ १. विठंयति }] २. विच्छायाञ्चकार-विविच्छ । इत्यादि । सर्वं ‘धूपायति’ (१२४) वत् | सनि–विविच्छायिषति-विचिच्छि षति । यङि –वेचिच्छूयते / । विक्षः । {५२७विश=प्रवेशने । सकर्म७ । अनट् । परस्मै० ॥ १. विशति ॥ २, विशतु ॥ ३. अविशत् ॥ ४. विशेत् ॥ ६. प्र० विवेश । विविशतुः । विविशुः । भ० विवेशिथ । विबि शत्रुः । विविश } उ० विवेश । विविशिच। विविशिम ॥ ६, वेष्टा ॥ ७. वेक्ष्यति ।। ८. यियात् ॥ ९. आबिझेत् ॥ । १०. अवेक्ष्यत् । निबिशैते हैं कर्मणि–विश्यते । ९. अवेशि। णिचि-चेशयति-ते । सनि-–विविक्षति । यङि--वेदिश्यते । यज्ञकि –वेविशति- वेष्टि । कृसु-वेष्टव्यम् । वेशनीयम् । वेश्यम् । विष्टः । विशन् । विशती-विशन्ती । वेष्टुम् । वेशनम् । विट् । प्रविश्य ॥ विट् विशौ विशः । वेश । वेश्म । वेशन्तः । संविशंतिशेते । निर्विशति=अनु- भवति । उपविशति=निषीदति । [५२८} सुश-आमर्शने । आमर्शनं स्पर्शः । सकर्मकः । अनि । परस्मै ७ ॥ १. गुपूधूपे --(१२३ : ति सार्वधातुके आयप्रत्ययः । २. छाडेि पञ्चमी द्विधा । ३. नेविंशः । इत्यामनेपदम् । धर्ममभिनिधिशते । नवाम्बुदश्यामसनुन्ये- विक्षत । इति मघः । अभिन्यविक्षथास्वं में यथैवऽव्याइता मन: इति भट्टि । ४. संविष्टः कुशशयने निशां निनाय - इति रघुः । ५ एवमिन्द्रियसुखाने निर्भि शअन्यकार्यविमुखस पार्थिवः। - इति रघुः ।