पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नुदादयः ॥ ६ ॥ ३०९ भावे --मज्ज्यते । णिचि--मज्जयति । ९. असमजात् । खनि--मिमङ्गति । याडे. -मामज्ज्यते । यइलुकि--मामलि । कुसु--मङ्कव्यम् । मजनीयम् । मज्ज्यम् । मथैः। भजन् । मज्जती मज्जन्ती । मयन् । मङ्क्तुम् । मज्जनम् । मङ्क्च । निमज्ज्य ! मज्जा । मज्जानौ । [५२५] स्पृशसंस्परें सकर्म७ । अनिट्। परस्मै० ॥ १. स्पृशति ॥ २, स्पृशतु ॥ ३. अस्पृशत् ।। ४. स्पृशेत् । ५. पस्पर्श । पस्पृशतुः ।। ० पस्पर्शिय } पस्पृशथुः । ट ' ० पस्पशे ।। पठशिव ॥ ६. स्पेंढा-स्पर्धा ॥ ७, स्प्रक्ष्यति-स्पर्येति ॥ ८. स्ट्- श्यात् ॥ ९, अफ्रीत्-अस्मद्दत्-अस्टॅक्षत् ॥ १००• अस्पृश्यत् । । कर्मणि--स्पृश्यते । णिचि--स्पर्शयति । सनि--पिस्पृक्षति । यद्विग्--परीस्पृश्यते । यइकुकि--परीस्पर्ट-पस्पॅटीि-परिस्पर्दि-परी- स्टुशीति-परिस्टशीति इत्यादि । कृत्सु--स्प्रष्टव्यम्- स्पष्टव्यम् । स्पर्श नीयम् । स्थूइयम् | स्पृष्टः । स्पृशन् । स्पृशती-स्पृशन्ती । स्प्रक्ष्यम्, । स्पष्टम्-स्पर्धेम् । स्पर्शनम् । स्टुष्या । संस्पृश्य । मन्त्रस्थै । उदक स्पर्शः ॥ उप=आचमने । उपस्पृशति । णिजन्तोऽयं दानार्थेपि ॥ १. ओोदितश्च । इति निष्ठानत्वम् २. अनुदत्तस्य चQपधस्ये- (३९२) fत झल्थकिति चा अमागमः । अमगमे यणदेशः । तद्भवे गुणः । ३ । डहि ष्ठी विधा । वियि अनुदात्तस्ये -(३०२)ति अमागमपक्षे रूपम्। ४. अमागमाभावपक्षे सिचिवृद्धि (२८३)रिति वृद्धौ रूपम्, । ५.स्पृशमृश- कृषतृपदृपां च्लेः सिज्वा वक्ष्यः । इति सिजभावे शठ इगुपधादिति ४ झ् इय। पसी विधाः । ६ अदुपधा-२२४दितेि क्यप् । ७, स्पृशोऽनुदके क्षिन् ।