पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हैं ०८ धृदृळहातुरूपावस्थाम् पृच्छती-पृच्छन्ती । प्रक्ष्यन् । प्रष्टुम् । प्रच्छनम् । पृश्न । आपृच्छय । प्रश्नः । पृच्छ ! [५२३] सृजविसरीं । सकर्म० । अनि । परी ९ ॥ १. मृजति ॥ २. सृजतु ॥ ३. असृजत् ॥ ४. सृजेत् ॥ ५. ५० ससर्ज । ससृजतुः । म७० ससैर्जिथ-सस्रष्ठ । उ५ समु जिव ॥ ६. स्रष्टt ।। ७. लक्ष्यति ॥ ८. सृज्यात् ॥ ९. अस्राक्षीत् । अनुष्टम् । अस्रभुः । कर्मणि--सुज्यते । णिचि-सर्जयति-ते । सानि - सिम्- क्षति । याङि–क्षरीसृज्यते । यङ्लुकि–सरीस्रष्टि । छेत्सु--स्रष्ट व्यम् । सर्जनीयम् । सृज्यम् । पाणिभ्यां सृज्यते पाणिसृज्य=रज्जु । सृष्टः। भृजन् । सृजत-सृजन्ती । स्रक्ष्यन् । सटुम् । सर्जनम् । यक्ष। विसृज्य | सृष्टिः । स्रक् । रज्जुः। उद्उसनें । उत्सृजति । ६२४]ङ मस्जोशुद्धौ । अकर्न० । अनि । परस्मै० ॥ १. मज़ेति । २. मज्जतु ॥ ३. अमज्जत् ॥ ४. भजेत् ॥ ५• मम । ममज्जतुः । म ० समंज्जिथ-ममक्थ । उ० ममज्ज । ममजिव ॥ } ६. मला ॥ ७ , मक्ष्यति ।। ८, मज्ज्यात् ॥ ९० अमाङ्क्षीत् । अमाङ्काम् । अमाङ्क्षु ॥ १०, अभक्ष्यान् ॥ १. विभाषा सजिदृशोः। इति थलि इद्विकल्पः । २• थ४ छ । ३ पrण स्मृजेर्याच्यः। ४ मस् + अ +ति इत्यत्र सस्य चुन श ’ । तस्य पुनर्जश्त्वेन जः। बीदरुन्धे तमसि विधुरो भजतीवान्तराश्मा । इति भवभूतिः । ५. भारद्वाजनियमास्थले । अनिके मस्जिनशो- (१४२रिस शूज़िकल्प: जम् ।