पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादयः ॥ ६ ॥ ३ ०७ अदरणीयः । आङत्यः । आदृतः । आद्रियमाणः । आदतुम् । आद रणम् । हवा । आदृत्य । आदरी । आदः । आदृतेः । [५२१] धृड्=अवस्थाने । अकर्मकः । अनि । आत्मने । | १. प्रियैते ॥ ५, द । इत्यादि सर्व ‘दरति’ (५२०) वत् ।। कृत्सु-विशेषः । धार्थम् । आधारः । धर्मम् । {५२२] प्रच्छ=ीप्सायाम् । सकर्म ० । अचि । परमै ॥ १. पृच्छेति ॥ २. पृच्छतु || ३. अपृच्छत् ॥ ४, पृच्छेत् । ५. प्र० पप्रच्छ । पप्रच्छतु: | म० -पप्रष्ठ ! उ० पप्रच्छेथ| पप्र च्छिव ॥ ६. प्रष्टा ॥ ७, प्रक्ष्यति ॥ ८, पृच्छयात् ॥ ९. अप्रै क्षत् । अप्राधाम् । अप्राज्ञः ॥ १०. अप्रयत् ॥ आपृच्छेते । स कर्मणि-पृच्छद्युते । सनि-पिषुच्छेिषति । णिचि–प्रच्छ- यति–ते । यडि-परीबृच्छयते । यङ्लुकि --पाश्नष्टि-पाप्रच्छीति । कुसु–प्रष्टव्यम् । प्रच्छनीयम् । प्रच्छथस् । दृष्टः । पृच्छन् । १ एतिस्तुशस्वृदृजुषः क्यप् । इस्वस्य पिति –(३००) इति - तुक् । २ भूयादरर्थमदः। ३ , म्रियते यावदेकोऽपि रिपुतात्रत्कुतः सुखम् । ४. प्रहिज्यै--(३२१)ति सम्प्रखारणम्। ५ षष्ठो छ। यदश्री - (ऋ० १२)ति शृङः। झलि सिचो लोप: । अप्राक्षी च निशाचरान् (१५ । ५ भट्टि :)। ६. आङि लुपृच्छयोपसंख्यानम् । इति तडू आपृच्छस्व प्रियसखमसुम्। इति मेघः। ७. सम गम्यूचिछस्वरत्यर्तिश्रविदिभ्यः । इति तङ्क। ४. यक "कत्वात्सम्प्रसारणम् । ५ किरश्च पञ्चभ्यः। (५१८) । रुदघिदे-(३७१)ति किषासम्प्रसारणम् ।