पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० ६ वृह्द्धातुरूवर्याम् कर्मणि-गीर्यते । णिचि-~गारयेति-गालयति । सनि जिरिषत-जिगलिषति । यडि. “जेगिरौयते । यङ्लुकि---जागरीति जागीति-जागतिं । कुसु-गरितध्यम् -गयितव्यम् । गरणीयम् गलनीयम् । गार्यम् । गीर्णम् । गिरन्-गिलन् । गिरती-गिलती- गिरन्ती-गिलन्ती । गरितुम्-गलितुम्–गरीतु-गलीतुम् । गरणम् - गलनम् । गीर्वा । निगीर्य । ग रोशीबा । गरो=विष । निगारः । उद्भारः। गुरुः । गरिमा । गरिष्ठः। गरीयान् । गर्मः । मुदं गिरतीति= मुहुः । [५२०] दृड्-आदरे । सकर्म० । अनिद्। आलने० । प्रायेणाय माझ्पूर्वः । १. आद्रियेंते ॥ २, आद्रियताम् ॥ ३. आद्रियत । । ४. आद्रियेत ।। ०५. प्र० आदर्जे । आददते । म० आदद्रिथे ॥ ६. आदर्ता ॥ ७. आंदरिष्यते ॥ ८, आडषीष्ट ।। ९, अढत । आङ- याताम् । १०. आदरिष्यस ॥ कर्मणि –आद्रियते । ५. आदतें ॥ णिचि---आदारयति-ते । ९. आदीदरत्–त । सनि- आदिदरिघंते । याडिः --आदीयते । यङ्लुकि -आददर्ति-आदरीदरति इत्यादि । कुत्सु-- आवर्तव्यः । १ . निगरणखलभार्थेभ्यश्च। इति परस्मैपदमेव । २. किरश्च पञ्चभ्यः (५१८)। ३. जुषसश्चरे –ति भावगट्टयां थइ। गर्हितं गिरतेि । श्रो यङि । गिरते रेफस्य लयं स्याद्यद्धि । ४. रिरंडू इयङ् च । वाथं नाद्रियते च बान्धवजनः । ५ उद्धनः स्यै ५ ६: दशम छ। ह्रस्वदङ्गत् । ७० किरच पञ्चभ्यः ५१८) ।