पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादयः ॥ ६ ॥ ३ ०२ कर्मणि–ीर्यते । ५. चक्रे । णिचि --कारयति-ते ॥ ९, अचीकरत् । सनि -चिंकरिक्षति । यडिखेकीर्यते । यङ्लुकि चाकर्ति-बकरीति । कुसु– करितघ्यम्-करीतव्यम् । करणयम् । कार्यम् । कीर्णः । किरन् । किरती-किरन्ती । करितुम् -कर्तुम् । करणम् । कीवी । चिकीर्य । उपस्करः । अवकरः विष्किरः। विकिरः । अवतीर्ण । ।

(५१९] गृ=निगरणे । सकर्मी० से । परस्मै७ ॥ १. गिरति-गिर्चेति ॥ २. गिरतु-गिलतु ॥ ३. अगिरंत्- आगिलत् ॥ ४, गिरेत्गिलेस् ॥ ५. जगार-जगाल। जगतुः-जग- छतुः। जगतः-जगदुः ॥ म० जगरिथ -जगलिथै | ६. ऍरिता- गरीता । गलिता-गीता ॥ ७. गरिष्यति-गरीष्यति । गलिष्यति गलीष्यति ॥ ८. गीर्थात् । ९. अंगारीत्-अगालीत् ।। १०. अग रिष्यत् ॥ सन्निीन्ते । ५. सङ्गगरेिरे ॥ जैवगिरते । उऽद्मने । उद्भिरति । ---



--- १. किरश्च पथभ्यः। कृ ग दृड् 'शृङ् प्रच्छ एभ्य: सन ईट् स्यात् । २. अत इञ्चतः२९२)। हलि च । रदभ्याम्--(२१) | ३ अखत इद्धातोः। अचि विभाषा । गिरते रेफस्य लवं वा स्याददौ ४ तासादिषु सर्वधातुकार्धधातुकयोः (८० ३) इति गुणः । धृतो व । ५ सप्तमो छुई। ६. समः प्रतिज्ञाने । इयमनेपदम् । सहित गिरं ताम् | इति चंपू र सारङ्ग कतिचिद्ध संङ्गगरिरे भूच्छायमैच्छन् परै । ७, अवाङ्गः। ईस्यास्म नेपदम् । तथाऽवागिरमाणैश्च विशचैमसशोणितम् । इति भ:ि । 89