पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २४ बृहद्धातुरूपाबल्याम्- १. क्षियति । क्षियतः । क्षियन्ति !! २, क्षियतु ॥ ३. आक्षि यत् । क्षियेत् ॥ ५. लिडादिषु ‘क्षयति’ (९२) वत् । क्षियन् । क्षियती–क्षियन्ती । । [५१७} =पेरणे सकर्म७ । सेट्। परस्मै० } १. सुबति ॥ २. सुवतु ॥ ३. असुबत् ॥ ४. सुवेत् ।। ५० सुयाव। सुषुवतुः। सुषवुः ॥ म० सुषविथ। सुषवथुः ॥ ६. सवित ।। स० सवितासि ॥ ७. सविष्यति ॥ ८, सूयात् ॥ ९. असावीत् । असाविष्टाम् ॥ १०. असविष्यत् ॥ कर्मादिषु ‘सवति’ (२८४) वत् ।। सूर्यः। सूर्या । सूरी मानुषी चेत् । प्रसवं । सवित्रम् । सुरः ॥ [५१८] कृविक्षेपे । सकर्म७ । सेट् । परस्मै७ ।। १. किंज़ेति | २. फिरतु ।। ३. अकिरत् ।। ४. किरेत् ॥ ५, ५० चकार । चकर्तुः। चकरुः । म० चकरिथ । उ ० चकार चकरिव ॥ ६. करिता--अॅरीता ॥ ७. करिष्यति-करीष्यति ॥ ८, कीर्यात् ॥ ९. अकीरीत् । अकारिष्टाम् । १०. अकरिष्यत् । उप- स्ॐिरति । उपचार । उपास्किरत् । प्रतिस्ॐिरति । अंधफिरतेि । अवाकिरत्। २ १. सप्तमो लुङ् । १. ऋत इतः (२९२) दिशि दिशि झिरति सजलकणजडम् इति जयदेवः । ३. ऋच्छन्धृताम् (२८१) इति गुणः । है. वृतो वा (२९२) इति वा दीर्घ: । ५ सप्तमे लुङ् ६. किरतौ लवने । उपा रिंकरसैः सुडागमः स्याच्छेदेऽर्थे । ७. अडभ्यासव्यवायेऽपि । ८. हिंसयों प्रतेश्च । उपप्रतेश्च किरतेः सुट् स्यात् हिसायाम् । ९. अवकिरन्बाललत्: प्रसूनैः। इति रघुः। १९. किरतेर्हर्षजीविकाकुलायकरणेष्धिति वाच्यम्। इत्यात्मनेपदम् । अपस्किरते वृषो हृष्टः। कुक्रुष्टो भिक्षास्थं श्व आश्रयार्थं । अपाच्चतुष्याच्छकुनिप्वालेख्ने । इति खुट् ।