पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादयः || ६ || • षम्। अमुष्व ॥ १०. अगुष्यत् + भावे –गूयते । णिचि--गाव यति-से । सनि–जुगूहति । याडेि. गूयते । य इचकि--जोगु- वीति-जोगुति ॥ झुसु-गुवितव्यम् । भुवनीयम् । गुयम् -गव्यम् । गूनैः । गुवन् । गुवती-गुवन्ती । गुतुन्। गुबनम् । गुत्वा । प्रगुत्य । [५१५) मृणत्यागे ! सकर्म७ । अनिट् । उभय७ ।। १. प्रियैते ॥ २. म्रियताम् ॥ ३. अभियत ॥ ४. म्रियेत । ५• प्र० ममार ! मन्नतुः । मद्र । म० ममॅथे । मनुयुः । मस्र { उ० ममार-ममर । चैम्रिय मम्मि ॥ ६ . मर्तासि ॥ ७, मरिष्यति ॥ ८. सृषीथ् / । ९. अर्धेत । अमुञ्चतम् ॥ १०. अमरिष्यत । भावे - म्रियते । णिचि-मारयति , ९. अमीमरन् । सनि--मुमूर्षति । याडि--मेम्रियते । यकि-मर्मर्ति-मरीमतैि- मर्मरीति इत्यादि । छत्सु-मर्तव्यम् । मरणीयम् । मार्यम् । मृतः । म्रियमाणः । मरिष्यमाणः । मर्तुम् । मरणम् । मृत्वा । उन्मृत्य । अमरः । मृत्युः । अमृतम् ।। {५१६] क्षि-निवासगत्योः। अकर्मी० । अनि । परस्मै० ॥ १. दुग्धोर्दीर्घश्च । इति निष्ठानत्वं दीर्घश्च । २ र् + श +ते इति स्थिते म्रियतेचें लिङोश्च । छलिङः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र । रिङ् शयग्लिङ्घ्र इति रियादेशे व्रि अ ते इति जाते, अचि श्नुश्र- (४० ११) त्विति दयङि म्रियते इति रूपम् । ३ अतो भरद्वाजस्य (पृ० ११’ इति थर्यपि नेट । ४ क्रादिनियमादिट्। ५, अद्धनोः स्ये (२ ) इति इद् । ६ उश्च (२६० ) इति लिसिचो: कियान् गण ॥ ७. दशमो यङ्। ह्रस्वदेगात् (३६०) इति खिच लोपः । ८. सन: किंत्वे दोघ५परदोषः ।