पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ = ३० २ गृहद्धातुरूपबस्था - १. स्फुरति ॥ ५, पुस्फोर पुस्फुरतुः । भ९ पुस्फुरिथ । ६. स्फुरिता ॥ ८. स्थीत् इत्यादि ‘स्फुटति’ (५०९) बत् । णिचि-स्फारयंति-ते –स्फोरयति-ते ॥ १५१२] Q=तबने । सकर्म से । परस्मै७ । कुटादिः । १. नुयति ४. सुचेत् ॥ ५. ।। २• नुवतु ॥ २• अनुवम् ॥ प्र० नुनाव । नुनुवतु । म० नुनुविथ । उ० नुनाध-॥ ६ • नुनुव नुविता ॥ ७, नुविष्यति ॥ ८. ब्रूयात् ॥ ९. अनुवीत् । अनुवि- धाम् ॥ १०. अनुविष्यत् । कर्मणि--मूयते । णिचि–नावयति - ते । सनि --नुनूषति । यडिज्मोनूयते । यङ्ङाकि—नोनोति । कुसु ---नुवितव्यम् ! नुबर नीयम् -नाध्यम् । नूतः। नुबन्। नुघती-नुबन्ती । नुचितुम् । । नूय नुवन । नूव । प्रधूय । {५१३] घृ=विधूनने । सकर्म७ सेट् । परस्मै७ । कुटादिः । १. धुबति ॥ ५. दुर्घव ॥ इत्यादि ‘नुवति' (५१२) वत् । ५१४] गु=पुरीषोत्सर्गे । अकर्म० । अनि। परस्मै७ । कुष्टादिः । १. गुवति ॥ ५. जुगाव । जुगुवतुः ॥ म७ जुगुविथ- जुगुथ ॥ ६• शुता ॥ ७, शुष्यति ॥ ८. गूयात् ।। ९. अगुषीत् । अगुतीम् । अगुवुः । म० अगुधीः । अगुतम् । अगुत ! उ० अगु- १. शाभूतमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहस्य । इति शाकुन्तले । २. हलि चेति दीर्घ: । ३ . चिस्फुरो” इत्यत्वविकल्पः । ४. दुधुवु जिनः स्कन्धान् इति रघुः । ५. भरद्वाजनिवमRधग्नि इङ्किल्पः॥ ६. कुट• दिवेन द्वित्वात् गुणानेकंधे हृस्वदङ्गत् ( २ ६ ५ इति सिँचे लोपः ।