पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादयः ॥ ६ ॥ ३ ७ १ स्व-लेखिषा । विलिख्य । लेखनः । लेखनी । लेखा । रेखा । । उ=उल्लेखे, उल्लेखः,-अभिलाषः, कर्बषम् ; भेदनम् । उलिखति । । वि=चित्रीकरणम् । [५०९] स्फुटविकसने । अकर्म७ । सेट् । परसै७ । कुळादिः । १. स्फुटति ॥ ५ . पुरोट । पुस्फुटतुः । म० ॥ पुंस्कोटिथ । ६. स्फोटिता ॥ ८. स्फुट्थात् । ९. अस्फुटीत् । भावे -फुट्यते । णिचि--स्फोटयति । अपुस्फुटत् । सनि - पुस्फुटिषति । यङि– पोस्फुटव्यते । यङ्लुकि -–पोस्फुटीति । कृत्थु-स्फुटितव्यम् । पोस्फोटुि स्फुटनीयम् । स्फोध्यम् । स्फुटितः । स्फुटन् । स्फुटनी-स्फुटन्ती । स्फुटितुम् । स्फुटनम् । स्फुटित्वा । संस्फुठ्य ।। [५१०] भुट-छेदने । सकर्म । सेट् । परसै० या कुटादिः । १. बुट्यति-खुटति ॥ २. बुध्यतु-भुटतु ॥ ३. अखुव्यत्- अनुटन् ॥ ४. दुव्येत्-त्रुटेत् ॥ ५. ५० तुनोष्ट । तुङटतुः ॥ म० तुकुटिथ ।। ६. बुटिता ॥ ७. श्रुटिथति ॥ ८, खुट्यात् ॥ । ९. अद्भुटीत् । कर्मणि--शृच्यते । णिचित्रोटयाति । ९. अतुजुटत् । सनि--त्रुटिधति-चुत्रोटिधति । यङि~~होत्रुट्यते । यङ्लुकि – तोमुखीति-दोनो€ि । कृसु -बुटितज्यम् । खुट्टनीयम् । त्रयस् । खुटती-खुटन्ती । श्रुटितुम् । भुटनम् । श्रुटित्वा । वित्रुट्य ।। [५११] स्फुर–सञ्चलने । अकर्म७ । सेट् । परसै० । कुटादिः । -- १. गाङ्कुटादिभ्योऽञ्णिन्ङित् । इति डिवाश्च गुण: । २ वा भ्राशेति श्यन् वा । ३. सप्तमो कुछ ।