पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुपवश्याम् ईपिव। ईषिम ॥ ६. एषित-एष्टा ॥ ७. एधिष्यति ॥ ८, इष्यात् । ९. ऐषीत् ॥ १०. ऐधिष्यत् । कर्मणि-इष्यते । णिचि – एषयति-ते । सनि–एषिषति ।। छत्सु--एषितव्यम् - एष्टव्यम् । एषणीयम् । पुष्यम् । इष्टैः। इच्छन् । इच्छती-इच्छन्ती। एषितुम्-एष्ट्रम् । एषणम् । एषिय-इल । सभिष्य । इच्छुः । इच्छा । प्रतीच्छति=गृह्वाति । अधीच्छति सक- रोति । अधीष्टः=सत्कृतः । अध्येषणं=सकारः {५०७] पिष=स्पर्धायाभ्। अकर्म७ । सेट् । परस्मै७ ५ १. मिषति ॥ ५. भिमेष । मिमिषतुः । म० मिमेषिथ ।। ६. मेषिता ॥ इयात्रि लिखति’ (५०८) बत् । मेषः । निमेषः । निमिषति । उन्मिषतेि ॥ [५०८] ओ लिख=अक्षरविन्यासे । सकर्म७ । सेट् । परसै७ ॥ १. लिखति ॥ ५. लिलेख । लिलिखतुः ॥ म० लिलेखिथ ! ६. लेखिता ॥ ७, लेखिष्यति ॥ ८. लिख्यात् ॥ ९. अलेखीत् । कर्मणि -लिख्यते । णिचि -लेखयति । सनि–लिलेखि षति-लिलिखिषति लेलख्यते । यदाकि-लैलिखीति-ले- लेति । कुसु--लिखितव्यम् । लिखनीयम् । लेख्यम् । लिखित । लिखन् । लिखती -लिखन्ती । लिखितुम् । लेखनम्-लिर्बनम् । लिखि . तीषस्स घस्महद्धभे- ६४४ति इव । ९ ऐषीः पुनर्जनजयाय यवं (भष्टि १। १८ } । ३. यस्य विभाषा इयनिट् । ४ तीषसहे–(२४४}ति इझ । ५. कुटादिभ्ययम् - इति केचित् । च मते लिखनमित्यपि ।