पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादयः ।। ६ ।। ३१५ कर्मणि---सिच्यते । णिचि --सेवथात -ते। ९. असीषि चत्-त । सनि-सिंसिक्षति । यङः--सेसिच्यते । यङ्लुकि सेषिचीति - सैषेति । कृसु-सेक्तव्यम् । सेचनीयम् । सेच्यम् । सिक्तः । सिञ्चन् । सिद्धती-सिञ्चन्ती । सिचमानः । सेचनम् । । सिक्ख । निषिच्य । सेक्रम् ॥ अभिषिञ्चति । अभिषेकः । निषिञ्चति । निषेकः । उसिञ्चति । “अॅसिषिचे । उरसेको गर्वः । {५३७] कृती=छेदने । सकर्म० । सेट् । परस्मै० | सुचादिः । १. कृन्तैति । ५, प्र० चकर्त । चकृतैतुः । म० चकार्ति थ ।। चक्रेथतुः ॥उ० चकर्त । चक्कृतेिव ॥ ६, कर्तिता ॥ ७, क्षतीिर्थाति । कर्यति ॥ ८. त्यात् ॥ ९, अकर्तात् । अकर्तिष्टाम् ॥ १०. अकर्तिष्यत्-अकरर्यत् । कर्मणि --कृत्यते । णिचि-कर्तयति-ते । सनि--विकर्ति षति । यडि--चरीकृत्यते । यङ्लुकि-~चरीकर्ति-चरीकृतीति । कुत्सु “ कर्तितव्यम् । कर्तनयिम् । कृत्यम् । कृतः। कृन्तन् । कृन्तती-कृन्तन्ती । कर्तितुम् । कर्तनम् । कर्तिस्वा । नेिकृत्य । विक र्तनः । वृत्तिः । कृत्तम् ॥ १. स्तौतिण्योरेवेति नियमान्न घत्वम् । २ सिचो यङि । इति न घवम् ॥ ३. तानि तस्मिन्नभस्तानि न तस्योत्सिषिचे मन: न इति रघुः । ४. प्रहति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ५/ भुजौ चङ्लङस्तस्थ (भट्टि: । ६ १ ४५ ) । ६. सेऽस्चिचि छतनृते (३१७)ति वेट् ।