पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुदादयः ।। ६ ।। २९५ लुकि—जोजुष्टि । कुञ्च-जोषितव्यः। जोषणीयः । जुष्यः । जुष्टः । जुषमाणः । जोषितुम् । जोषणम् । जोषिा-जुषित्वा । उपजुष्य । [४९६] ओ विीऋभयचलनयोः सकर्म । सेट् । आमने० ॥ ईदित् । प्रायेणायमुपूर्वः । १. उद्विजते । २. उद्विजताम् ॥ ३. उदबिजत ॥ ४. अद्विजेत ॥ ५. उद्विविजे ॥ उद्विविजाते ॥ ६. उद्विजिता ॥ ७. उद्विजिष्यते ॥ ८, उद्विजिघाट \ ९. उदचिजिषु ।। १ . उदबिजि प्यत । कर्मणि -उद्भिज्यते । णिाचि--उद्वेजयति । सनि--अद्विवि जिधते । यङि--उर्दूविज्यते । यलुकि --उद्भवित्रीति-उद्देवेति । छेत्सु-उद्विजितल्यम् । उद्विजनीयम् । उद्देश्यम् । अभैिः। उद्वि जमानः । उद्विजितुम् । उद्विजनम् । विजित्वा । उद्भिज्य । वेगः । उद्वेगः । [४९७ओ लस्जी=ीडने । अहमे ७ । सेद् । आत्मने ७। इंदि । १. लज्जेते ॥ २. छज्जताम्। ३. अलज्जत ॥ ४. लज्जेत । ५० ललज्जे ॥ ६. लज्जिता ॥ ७. लज्जिष्यते ॥ १८. लज्जिषीg ॥ ९, अलज्जिषु ॥ १०. अलज्जिष्यत । भावे--लज्जते । णिचि १. यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ? इति गीता । २. चिज इदू । विजेः पर इडादि: प्रयय: विद्वत्स्यात् । इति डिद्दस्वाझ गुण: । ३ उद्धे जयत्यंगुलिपीणभागसगै शिीभूतहिमेपि यत्र इति कुमारसम्भवे ॥ ४. ७वी दितो निष्ठायाम् (११) इत्यनिट् । कुत्वम् । ओदितश्च~इति निष्ठानस्त्रम् । ५. झलां जश् झशि इति सकारस्य दकारः तस्य चुत्वेन जः। ६ . एकादशो बृङ्। अलजिष्टाङ्गदस्तत्र भहिः १५। ३३) ।