पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ वृहद्धातुर्मेधक्रु लज्जयंति--ते ॥ ९. अललज्जत्--त ॥ सनि – लिलज्जिषते । याडिः छलयते । यलुकि लालञ्जीतिव्याळी । कृसु---लज्जितव्यम् । लज्जनीयम् । लज्ज्यम् । लक्षः । लज्जमान । लज्जितुम् । छज्जनम् । लज्जित्वा । विलज्ज्य में लआ । लज्जित इति तु इताचि । [४९८] ओ व्रश्चू-छेदने । सकर्म० । वे । परमै० ॥ १. वृद्धेति ॥ २, वृश्चतु ॥ ३. अवृश्चत् ॥ ४. वृध्येत् ॥ ५. भ९ वगैश्च । वत्रश्चतुः । वनभुः ॥ बनश्चिथ- वत्रष्ठ । वस्र- म« श्चथुः ।। ७० वन्नश्चिव-वत्रशच्च । वत्रश्चिम-वत्रश्च्म ॥ | ६• त्रश्चिता-त्रष्टा ॥ ७, श्रश्चिष्यति-द्रक्ष्यति ॥ ८. दृश्च्यत् । वृश्च्या स्ताम् ॥ ९. अत्रैश्चीत् । अत्रश्चिष्टाम् । अन्नासीत् । अत्राष्टा ॥ १०. अनश्चिष्यत् अत्रक्ष्यत् । कर्मणि---वृश्च्यते । णिचि---व्रश्चथति-ते । ९. अवत्रश्चत् । सनि–वित्रश्चिषति-वित्रक्षति । याडि- वरीवृश्च्यते । यङ्लुकि वात्रश्चीति -वात्रष्टि । कृसु-- न्नश्चितव्यम्-द्रष्टव्यम् । अश्चनीयम् । व्रश्च्यम् । वृक्णः । वृश्चन् । वृङ्वती-धैश्चन्ती। पश्चियन्-त्रयन्। त्रश्चितुम्-द्रष्टुम् । व्रश्वनम् । नश्चित्वा । विवृश्च्य । वृक्षः | । वृश्चिकः । १. नर्त कीरभिनयातिलङ्गिनीः पार्श्ववार्तिg शुरुष्यलयग्रत् - इति रघुः । २. शमययय लार्वधातुकर्मापित् इति ङिद्वत् ग्रहिज्ये (३२१)ति सम्प्रसारणम् ॥ ३. लिट्यभ्यासस्योभयेषाम् (३ १७) इति सम्प्रधारणम् । उत् धू• } इति अकारस्य अकारः । न खम्प्रसारणे सम्प्रसारणम् । ४, किंदाशिषि (पृ० १९) इति अशर्किचः किंत्वासम्प्रसारणम्॥ ५. अदित्वादिडू पक्षे नेटि इति हलन्तलक्षणवृद्धिनिषेधः । सप्तम लुई। ६ इडभावे इलस्रश्लक्षणा शृद्धिः। षो लुङ ।।