पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भृङ्गद्धातुरूपबश्यास् वकृषिवहे ॥ ६ . कर्ण-कष्ट ॥ ७. क्रयति-ते- --कक्ष्यंति-ते ॥ ८. कृप्यात्-भृषीष्ट । ९. अक्रॉसीत् । अष्टाम्असत् । अष्टम् अक्षीत् । अकृक्षताम् । आत्म०--अत्रैष्ट । अकृक्षाताम्। अकृक्षत क्रुदेशपक्षे--अवैक्षत । अकृक्षाताम्। अकृक्षन्त ॥ १०, अक क्ष्यत्--त ।। पक्षे—अकथ्यत्-त ॥ कर्मणि--तूष्यते । णिचि-—कर्षयति-ते । सनि--चिह्न- क्षति-ते । यङि--चरीकृष्यते । यद्दलुकि --चीघाति-चरिकृषीति चरीकृषीति-चर्कटिं-चरिकर्छिवीकडैि | कुत्सु-क्रष्टव्यः-कर्टव्यः । कर्षणीयः । कृष्यः । : । कर्छन् । कृषती-कृषन्ती । ऋषमाणः । ऋटुम्-कणैर् । कर्षणम् । कृथ् । आकृष्य । सङ्कर्षणः । कृषिः ।। अपकर्ष । प्रकर्षः=आधिक्यम् । आकर्षः। निष्कर्षः । [४९५ ) जुषीप्रीतिसेवनयोः। सकर्मी० । सेट्। आमने० ॥ ईदत् ॥ १. बँधते ॥ २. जुषताम् ॥ ३. अजुषत ॥ ४, जुषेत ।। ५ , जुजुषे ॥ ६. जोषिता ॥ ७. जोषिष्यते ।। ८. जोषीष्ट । ९. ॥ १०, अजोषिष्यत । कर्मणि--जुष्यते । णिचि-जोषयति-ते । ९. अजूजुः षट्-त। सनि--जुजुषिषेते-जुजोषिषते । यडि -जोजुष्यते । यङ् १ अनुदत्तस्य चQषधस्ये--(३०३) ति था अमागम् । २ स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वक्तव्यः३०९) इति विपक्षी रूपम् । ३. अमभावे सिचि वृद्ध इषम् । ४: पक्षे शल इगुपध-(पृ० ११ दिति वसः ३ पश्चमी विश्व । ५ लिखिचावात्मनेपदेषु{११५) इति किम्वदम् । ६. झलो झलि इति सिज्लोपः । दशमो लुब् । ७ जुषन्ते पर्वतश्रेष्ठऋषयः पर्व- से ८. एकादश लुट् । ९२, रलो व्युपधादिति कित्वविकल्प; ।