पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादयः | ६ || २९३ [४९३] क्षिपप्रेरणे। सकर्म० । अनिट् । उभय७ ।। १. क्षिपति -ते ॥ २. क्षिपतु-ताम् ॥ ३. अक्षिपत्-त ॥ ४, क्षिपेत्-त ॥ ५. चिक्षेप । चिक्षिपतुः । म९ चिक्षेपिथ । उ० चिक्षिपिव ॥ आम०--चिक्षिरे ॥ म० चिक्षिपिथे ॥ ६. क्षेप्ता ॥ ७. क्षेप्स्यति-ते ।। ८. क्षिष्यात्-लिप्सीष्ट ॥ ९. अतैसीत् । अत्रै ताम् । अथ्रसुः । आम० - अक्षितुं । अक्षिप्साताम् । अक्षिप्युत । १०. अक्षेप्स्यत्-त । कर्मणि--- क्षिप्यते । णिचि-क्षेपयति-ते । सनि---चिक्षि प्सति-ते । यडि-~-चेक्षिप्यते । यङ्लुकि---चेक्षिपोति-चेक्षेप्ति । कुत्सु--सज्यम् । क्षेपणीयम् । क्षेप्यम् । क्षिप्तः । क्षिपन्। क्षिपती क्षिपन्ती । शिपमाणः । क्षेत्रुम् ? क्षेपणम् । क्षिप्त्वा प्रक्षिप्य ॥

  1. मिक्षिपति । प्रतिक्षिपति अतिक्षिपति=मिवारयति । आक्षिपति-अप

वदति । संक्षिपतिद्वस्वं करोति । अविक्षिपति=नेन्दति । प्रक्षिपति, निक्षिपति=अस्यति । उक्षिपतिर्वं क्षिपति । अवक्षिपति=अधो विक्षि यति । उपक्षिपति=आरमते । [४९४] कृष=विलेखने । सकर्म ० । अनिट् । उभय७ । । १. कृषति-ते ॥ २, कृषतु-ताम् ॥ ३. अकृषत्-त । ४, कृषेत्-त ॥ ५. चकवे । चकृधतुः। चक्रेषु । म७ चकर्षिथ । उ० चकर्ष । चक्ऋषिव । आम०---अ० चकृषे ॥ स० चकृषिषे । ऽ० १, या छड् । यन्नी --(० १२) ति घृद्धिः । २० दशमो छङ् । लिखिचावात्मनेपदंड(११५’ इति क्वाित्र गुण: ३ अभिप्रयतिभ्यः क्षिपः । इति परस्मैपदमेव।