पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहद्धनुरूपावश्याम् जिथ-बभष्ठ। बभर्जथुः। बभर्ज । उ० बभर्ज। बभर्जवे । बमर्जिम ॥ रमागमाभावपक्षे -- वैभ्रज्ज । वभ्रजतुः। बभ्रज्जुः । म० बजेंजिथ- अॅशष्ठ । इत्यादि । आत्मने० बभर्ज। बभर्जाते । बभर्जिरे ।। ५० बभाञ्जिषे । बभर्जाथे । बभर्जिध्वे । उ ० बभनें । बभर्जियहे । बभर्जि महे ॥ रमागमाभावपक्षे - बभ्रज्जे । बभ्रज्ज्ञाते । बभुजिरे ॥ बभ्रज्ञिषे इत्यादि ॥ ६. भ्रष्टा-भष्टं ॥ ७, अक्ष्यति--ते ॥ पले-भर्यति भक्ष्यते ॥ ८. भृज्ज्यात् । भृज्ज्यास्ताम् । आत्म०--श्रीष्ट भक्षg ॥ ९. अॅम्राक्षीत् । अभ्राष्टम् । अभ्रात्रुः । पक्षे--अभैक्षीत् । अमाष्टम् । अभार्धेः ॥ आम०--अभ्रष्ट । अभ्रक्षाताम्। अधुक्षत । पक्षे---अभष्टं । अभझताम् । अभक्षीत ॥ १०, अभ्रक्ष्यत्-त ॥ अभक्ष्येत्-त । कर्मणि-भुज्यते । ९. अश्नजि-अभर्जि । णिचि--प्रज यति-ते--भर्जयति-ते । सनि - बिभ्रजिषति-ते-- बिभर्जिषति-ते ॥ पक्षे–बिभक्षति-ते-“बिभीति-ते। यडि बरीभृज्ज्यते-बरिभृज्ज्यते इत्यादि । यङ्लुकि- -बाश्रीति–बाध्रष्टि--इत्यादि । कुसु- भ्रष्टत्रयम्-भष्टैच्यम् । भृजनीयम्-भर्जनीयम् । भय - भयो । भृष्टः । भृजन् । भृज्जती-भृजन्ती । भृज्जमान । भक्ष्य-भक्ष्यैन् । अष्टुम् भQम् । अजनम्-भीनम्। मृष्टा । विभृज्ज्य । । भर्गः । भृगुः । १. ऋदिनियमूनियमिट् २ वध्रज निहते तस्मिञ्शोको रावणमभिवत् इति भविः ॥ ३, थलो भारद्वाजनियनवदिप रमभावे रूपम् । ॐ इडभावपक्षे स्कोरिति–सलोपः। मवेति षत्वम् । ५ षष्ठो छ । रमागमपक्षे रूपम् । ६. रमागमभावपक्षे रूपम् ।