पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादयः ॥ ६॥ २९१ ७, देक्ष्यति--ते ॥ ८, दिश्यात्दिशीष्ट ॥ ९, अदिदैत्। अदिक्ष- ताम् । अदिक्षन् । आत्म० ऑदिक्षत । अदिताम् ? अदिक्षन्त । । १०. अदेयत् त | कर्मणि- दिश्यते । णिचि-देशयति-ते । सनि---दिद- क्षति-ते । यडिग्--देदिश्यते । यज्ञाकि --देदिशीति-देदेष्टि । छत्सु-देष्टव्यम् । देशनीयम् । देश्यम् । दिष्टः। दिशन् । दिशती दिशन्ती । दिशमानः । देष्टम् । देशनम् । दिg । निर्दिश्य । निदि- शतेि । आदिशूति=आज्ञापयति । प्रत्यादिशंति=निराकरोति । अतिदि शति=अन्यधर्ममन्यत्रारोपयाते । ससन्देशे । सन्दिशांते । उप=उप- दिशति-शिक्षयतेि । उन्=उद्दिशतेि । अपव्याजे । अपादिशति ॥ वि+अपव्यपदिशति । निर्कथने=निर्दिशति । [४९२] भुजपाके । सकर्मी० । अनिट् । उभय० ॥ | १. भुऋति-ते । २, भृज्जतु-ताम् ॥ ॥ ३, अभृशं-त ।। ४. भृजेत्-त ॥ ६. प्र० बर्मी । बभर्जतुः। बभर्युः । म० बर्मी १. शल इगुपधादनिटः क्षः (पृ० ११) पञ्चमो छ। १ द्वादशी बिधा । ३ आदिक्षदीप्रकृशानुरूपम् (भ:ि । ३ । ३ । ४. इति प्रत्यादिशद्रमो भारतीमपि भरतम् (चंपूर । ५• भ्रस् च् ” ति इति स्थिते शेस्य सार्वधातुकमपि (पृ० १) इति ङित्रः अहिज्ये–३ २१ ति सम्प्रसारणं समक्ष रurच्च । इति पूर्वरूपे च भुज इत जते सस्य श्चुत्वेन शकारे तस्य पुमजस्रचन ज: ! ६. अस्+ अ इति स्थिते भ्रस्जोरोषध योरन्यतरस्याम्। भ्रस्जे रेफस्योपधायाश्च स्थाने रभागमो वा स्यादर्धधातुके । इतेि थकारोत्तररेफस्य जकारात्प्राञ्चकारस्य च स्थाने रमागमे भर अ इति जाते ( द्वािदौ हपम् ॥ ७. भारद्वाजनियमास्थलि वैट् (पृ० ७) ।