पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० बृहद्धातुरूपाचश्याम् कर्मणि--तुद्यते । णिचि -- तोदयति-ते । सनि-तुतु सति-ते । अङि - तोतुद्यते । यङ्लुकि—तोतुदीति-तोतोत्ति । छेत्सु--तोतव्यम् । तदनीयम् । तथम् । तुनेः। तुदन् । तुदती- तुदन्ती । तुदमानः । तोस्यन् । तस्यती-तोस्यन्ती । तस्यमानः । तोतुम् । तोदनम् । तुवा । प्रतुश्च । । तोष प्रतोदः । तुस्थम् ।। अरुन्तुदः। विधुन्तुदः । [४९०३ णुद -प्रेरणे । सकर्म७। अनि । उभय० ॥ सर्वे ‘तुदति ’ (४८९) यत् । नुत्तैः-नुन्नः । प्रणुदते । अपनु दति-दूरीकरोति । प्र=प्रेरणे । प्रणुदति । वि -णिच्प्रीणने--विनो द”ति । [४९१] दिश-अतिसर्जने । अतिसर्जनं-दानम् । सकर्म० । अनिट् । उभय० ॥ १. दिशति-ते ॥ २. दिशतु-दिशताम् ॥ ३. अदिशत्-त ॥ ४. दिशेत्--त ॥ ५. प्र० दिदेश । दिदिशतुः । दिदिशुः । । दिदेशिथ । उ२ दिदिशिव ॥ आम०-- दिदिशे । दिदिशते । दिदिशिरे ॥ ६. देष्टा । म० देष्टासि-से ॥ उ० देष्टास्मिन्देष्टाहे ॥ १ रदभ्या–(२१ मिति नत्वम् २. विध्वरुषोस्तुः इति । अखडूिषदजन्तस्य मुम्। इति सुम्। अरुन्तुदत्वं महतां गोवरः। इति भारविः। विश्वमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् । इति जयदेत्रः ।। ३, बघिदोन्दीत्रा--(२७३) इति नो वा । ४ . विनोदयिष्यन्ति भवाभ- ष उदारघाचे मुनिकन्यकास्त्रम् । इतुि रधुः ।