पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वादयः ॥ १ ! २८३ १. पृणोति । २. पृणोतु ॥ ३. अपृणोत् ॥ ४. पृणुयात् । ५. प्र० पापार । पप्रतुः ॥ स० अपथं । उ० पपार-पषर ।। ६ पती ॥ ७, परिष्यति ॥ ४. फेिर्यात् । प्रियास्ताम् ॥ ९, अपायीं । अथाष्टम् ॥ १०अपरिष्यत् । कर्मणि---प्रियते । णिचि–पार- यति-ते । सनि - पुपूर्षति । यडि--पेपीयते । यद्वकि~-पथैसें पारिपर्ति-परीपतिं । इत्यादि । कुसु-पर्तव्यम् । परणीयम् । पार्यम् । भूतः । पृण्वती ! पर्धेम् । परणम् ? पूय की सम्पूय ॥ [४८२३ आष्र्यासौ । सकर्म७ । अनि । परस्मै० ॥ १. आमति । आभुतः । आप्सुवास्ति । २. प्र० आश्रोतु । म० आशुहि ॥ छ ० आक्षतानि । ३. आसोत् ॥ ४. आशुयात् । ५१२ प्र० अप । आपतुः ! आrषु । स० आपिथ ॥ उ ० आष । आपिब ॥ ६. आता ॥ ७. आष्म्यति ।। ८. आध्यात् । आप्या स्ताम् ! ९. आपं । अपताम् ॥ १० आऽस्यात् ॥ = कर्मणि -आष्यते ५. आपे । ९. आर्षे ! {णांच आपयति-ते ॥ ९ , मा भवानपिषत् । सनि -- ईप्सँति । ५ ईसा- श्चकार । क्रुङ-आप्तव्यम् । आपनीयम् ? आष्यम् । आप्तः । आप्त बान् । आङबन् । आघूर्ती । आप्तम् । आपनम् । आप्त्वा । प्रष्य। आप्तिः अषः । अन्तर्गता आपो यस्मिन्--अन्तरीपम् । द्वीपम् । अनुपम् । चि-व्यासेव्यासति । व्याप्तिः । अव्याप्तिः । १. छद्धन: स्ये (२६९ इति इट् । २ रेिशथग्लिइक्षु ।(२६०) इत इतो रिङादेशः । ३ द्वितीयो दुइ । स्टूडिवद ई । ४ आशङ्धा मीत् । एषनच ईस्यात्सनि ।