पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ ब्रुइद्धातुरूपवस्याम्-- व्यम् । दचनीयम् । य-आवश्यके तु- दाव्यम् । दुतः । दुवम् । दुन्वती । दोतुम् । दयनम् । दुवा । विदुत्यै । दवथुः ॥ [४८०] हिगतौ वृद्धौ च । अकर्म० । अनि । परस्मै ७ । । १. ५० हिनोति । हिनुतः । हिन्वन्ति । भ० हिनोषि । । उ५० हिनोमि । हिनुवः-हिन्व. ॥ २. प्र० हिनोतु ॥ म० हिंनु । व० हिनवानि ॥ ३. अहिनत् ॥ ४. हिनुयात् । ५ . प्र० जिघाय । विप्र Tतु । जियुः ! म० जिघायिथ-जिघेथ थे जिश्य । उ० जिघय जिघथ । जियिय ॥ ६. हेता ॥ ७, हेष्यति ॥ ८. हीयात् । हीयास्ताम् । ९. अहैषी । इहैष्टम् ॥ १०, अहेष्यत् । प्र+हि= मेषणे । मैर्हिणोमि । प्राहिणवम् । भावे --हीयते । ५. जिये । ९, अहायि । णिचि--"हाय यति-ते । अजीर्हयत्-त । सनि–जिवंषति । यछि -जेषीयते । यऽछाफि--जेघयीति-जेबेति । कुसु-~हेतव्यः । हृयनीयः । हेयः । हितः । हिन्वन् । हिन्वती । हेष्यन् । हेतुम् । हिस्त्रा । प्रहित्य ॥ हयः-हथी । हेतिः । हेतुः । [४८१] पृ=ऽतौ । सझर्ने र । अनि । परस्मै० ॥ १. ह्रस्वस्य पिति कृति तुक् (३००) इति तु । २. लिपि अतो --१८० ७ गिति द्वित्वे हि हि इति जाते । कुहोश्त्रुः (यू० ७) इति अभ्या सस्य चुत्वे हि हि इति जाते अभ्याचे चर्चे (५० ७}ति जिह इति जाते हेरचङि । अभ्यासात्परस्य हिनोतेर्हस्य श्र्च स्यात् न तु वडि । इति श्रुत्वे, 'जेिख़ि' + अ= जिघय । ३ हिनुमीन। उपसर्गस्थान्निमित्तात्परस्थ एतयोर्नस्य णः स्यात् । ४ हेर्धाङ्गि (४८० ) ५. कमिमनिझनिशाभयाभ्यश्च । ए-अस्तुः स्थ ।