पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृहं तुरूपवंश्याम्

  • <

अतिव्याप्तिः । व्यापकः । परि-पञ्चोखों, सपूतं च अकुमेक । पयी- । मोति, समर्थः सम्पूर्णा वा भवति । सम्-समासैौ । समाप्नोति=अन्तं । गच्छति इत्यर्थः । समाप्तः । समापयति । परिपूव धातुरेष पालनार्थापि । दृश्यते । यथा -पर्याभोति सुकृतं महाभागः । [४८३] शक्नूञ्शौ । अकर्म० । अनिट्। परस्मै० । १. शक्तोति । शत्रुत ॥ २. १९ शक्नोतु-शक्तृता । म७ शत्रुहि । उ० शक्तवानि ॥ ३. अशक्तत् ॥ ४. शक्नुयात् । ५५ म० शशाक । शेकतुः । शेकुः । म० शेकिथं-शशक्थ ॥ उ० शेकिव ॥ ६. शक्ता ॥ ७. शक्ष्यति ॥ ८. शक्या । शक्यास्ताम् ।। ९. अशैकत् । अशकताम् ॥ १०, अशक्ष्यत् । भावे – शक्यते । ५. शेके । ९. अशाहि । णिचि--शाकयति-ते । ९. अशीशकत् । सनि-- शिशकिषति । यडिन्--शाश्यते । इलुकि—शाशकीति- शशक्ति । कृत्सु---शक्तव्यम् । शकनीयम् । शक्यम् । शक्यः । शक्नुवन् । शत्रुवती । शश्वन् । शतम् । कनम् । शक्नु । प्रशस्य । शकलभ् | शक्तः । [४८४] राध-संसिद्धौ । अकर्म० । अनि । परस्मै० ॥ १. रानोति । राज्ञतः । राधुवन्ति । २. ५० रानोतु । म० राञ्जहिं / छ ० राक्षवानि ॥ ३. अराश्नोत् ॥ ४. राघूयात् ॥ ५. रराध । रराधतुः । रराधुः । हिंसथे तु---अपराध । अपरेधतुः । १. कतमें भारद्वाजस्येपृ० ७ ति थलि वेट । २ दित्यदॐ । द्वितीयो छुइ । ३ राधो हिंसायाम्। एत्वायमलेपौ स्तः ।