पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वादयः ॥ ५ ॥ २७५ पर दे-- १. प्र० चिनोतेि । चिनुतः । चिन्वन्ति । म९ चिनोषि । चिनुथः । चिनुथ ॥ उ० चिनोमि । चिनुचः-चिन्धः । चिनुमः-चिन्मः ॥ २. प्र० चिनोतु-चिनुतात् । चिनुताम् । पिन्वन्तु । म० घिनु-चि- नुतात् । चिनुतम् । चिनुत । उ० चिनबानि । चिनवाव । चिनवाम । ३. ५० अचिनोत् । म७ अचिनोः ॥ उ २ अचिनवम् । आचि नुव-अचिन्व । अचिनुम-अचिन्म ॥ ४. चिनुयात् । चिनुयाताम् । चिनुयुः ॥ ६. प्र० चिक्षाएँ । चिक्यतुः । चिक्युः ? म० चिक्र यथ-चिबेथ । चिक्यर्थः । चिक्य । उ ० चिकाय-चिकय । चिक्यिव । चिक्षियम / पकेचिचय । चिच्यतुः । चिच्युः ॥ इत्यादि । ६. प्र० चेता । } म० चेतासि ॥ उ० चेतास्मि ॥ ७. चेष्यति ॥ ८ . चीयात् । चीयास्ताम् ॥ ९. अचैषीत् । अत्रैष्टाम् ॥ १०, अचेष्यत् । पॅणिचिनोति । आत्मनेपदे १. चिनुते ॥ २. चिनुताम् ॥ २० चिनुष्व ॥ ७० चिनवै॥ ३. अचिनुत ॥ म० अचिनुथाः । उ० अचिन्वि । अचिमुवहि- अचिन्वहि ॥ ४. चिन्वीत १ चिन्वयाता । चिन्वीरन् ॥ ५. प्र० चिक्ये । चिक्याते । चिक्षिरे ॥ पझे-चिच्थे। चिच्याते f चि च्विरे ॥ ६. चेता है चेतासे ॥ चेतावहे ॥ ७. चेष्यते ॥ ८. चेषीष्ट ॥ ९. अचेष्ट । अचेषाताम् ॥ १०, अचेष्यत ॥ १. विभाषा चेः। अभ्यासात्परस्य चियः क्रुश्यं वा स्याक्षनेि क्रुिटि च । इति अधपक्षे रूपम् ॥ २. कुत्वाभावपक्षे रूपम् ॥ ३• लुङि घडी विधा । ४, नेगेवे (३७ति णत्यम् ।