पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ बृहद्धतुरूपादश्याम् कर्मणि -- चीयते । ९. अचायि । निचि--चाययेति-ते । चाप्यैति-ते । सनि–चिचीषति-चिकीर्षति । यङि-ठवेचीयते । यङ्ङकि-चेचेति-चेचयीति । कुसु--चेतव्यः । चयनीयः ? चेयः। निर्वैय्य; । सञ्चाय्यः परिचीच्यः । उपचय्यः । चियः। अभि- चित्या । चितः । चिन्वन् । चिन्वनः । चेतुम् । वयनम् । (चर्चा । विचित्य। उप=वर्धने उपचनोति । अप-अपचये । (सं4उत्) (अभि+उत्) समुच्चये=समुच्चिनोति -अभ्युचिनोति । निर्-निधये=निश्चिनोति । परि परिचये=परिचिनोतें । वि-अन्वेषणे=विचिनोति । विचिन्वन् । ‘‘सीतां विचिन्वन् पथि चारणानम्” इति भोजः । सम्सञ्चये । नि-व्याप्तौ= निचयः । इत्यादि ॥ उच्चैः । नैचैः ॥ [४७५] स्तृॐआच्छादने । सकर्म ० । अनिष्ट। उभय० ॥ परस्मैपदे- • १. प्र० स्तृणोति । म० स्तृणोषि । उ० स्तृणोमि स्तृणुचः-स्तृणवः ॥ २. स्तृणोतु ॥ ५० स्तृणु ॥ उ ० स्तृणवानि । ३. म७ अस्तृणोत् । म० अस्तृणोः । अस्तृणवम् । अस्तृणुव १. चिस्फुरो । आवं या स्यात् । आत्वाभावपक्षे धि -+णि इति स्थिते, अवो uिति । (पृ० २०) इति वृद्धौ. चै+ इ इति जातेआयादेशे चाथि + श +ति = सार्वधातुकर्मेधातुकयोर्दू० ३}रिति गुणे अयादेशे = चाययति । २. आत्वपक्षे अर्तिहृ--(१६४)ति पुकि रूपम् । ३. विभाषा चेः। ४. पायसान्नप्ये--|३८६:तेि निवासार्थं निपातः । ५० कत कुण्डपाय्यसञ्चयौ । इति मत्वर्थे निपातः । ६. अग्नौ परिचय्योप चट्यसमूह्याः इति निपात:। ७, चित्यग्निचिस्ये च। इति निपातः। ८. अदिचेडुलि: । ९ . नो दीर्घश्व